________________
प्रमाणमध्यक्षमहो ! महेश्वरे
. न चाऽस्ति किञ्चिद् यदसावगोचरः । न लिङ्गमस्याऽव्यभिचारि दृश्यते- ऽनुमानवातेति गता विदूरतः ॥६॥ न चाऽस्ति सादृश्यमनन्यतुल्यके - न वेद वेदोऽपि विभोविवेचनाम् । इति प्रमाणैर्न च सिद्ध्यतीश्वरः
कथं तथा श्रद्दधते सचेतनः ॥७॥ यदि श्रुतिस्तं प्रतिपादयेत् परं,
श्रुतेः प्रमाणं न हि सुज्ञसम्मतम् । वचः प्रमाणं किल वक्तृनिर्भरं,
श्रुतेर्विधाता न हि कोऽपि लक्ष्यते ॥८॥ अनादिसिद्धा यदि सा निरूप्यते
तदाऽपि तन्नैव सुयुक्तिसंगतम् । अनादिसिद्ध वचसामुदीरणं
श्रुतं न दृष्टं तदिदं विभाव्यताम् ॥९॥ विना मुखं नैव वचः प्रवर्तते
मुखं कुतो भावि शरीरमन्तरा । ऋते ह्यदृष्टं न च दृष्टमङ्गकं
हतं तथाऽदः परकीयशासनम् ॥१०॥ यदि स्वतन्त्रो भगवास्त्वयोच्यते
स्वतन्त्रताया इह नाऽऽप्यते कला । अनेकदोषैः परिपूर्णमेतकं
जगत् स्वतन्त्रो न कदाऽपि संसृजेत् ॥११॥ जिजीविषा कञ्चन बाधते भृशं
मृतिं च कश्चित् त्वरितं समीहते । क्वचित् सुतानां विततिः सुदुर्भरा
क्वचित् सुतार्थं विविधं प्रतप्यते ॥१२॥