________________
दरिद्रता मूर्तिमती क्वचित् क्वचित्
धनाढ्यता श्रीदकृपाकटाक्षिता । वपुः क्वचित् सुन्दरमिन्द्रवन्दितं
क्वचिज्जराजर्जरितं मदार्दितम् ॥१३॥ धनं नवं यौवनमाश्रितं श्रिता
विलासिनी लास्यमुपास्यति क्वचित् । क्वचिद् विवाहेन समं गतासुकं
धवं गलेकृत्य विरौति दुर्भगा ॥१४॥ विचार्यमाणं भुवनं समन्ततो
विरूपमेवं बहुधा विलोक्यते । तदीदृशं विश्वमवारितार्तिकं
विरच्य वैशिष्ट्यमिनः किमाश्रयेत् ॥१५॥ अतयंता चेत् प्रतिपाद्यते प्रभोः
तदा कुतः स कदर्थ्यते कथम् । कपीलमात्रोक्तमनक्षरालये
भवेत् प्रमाणं न च सुज्ञसंसदि ॥१६॥ ललेन लीलां किल यन्मलाविला
मथो कृपां चेत् कलयेदिलाविधौ । भवत्कृपा यद्विधवाऽभवत् सुता
कथामितीशोऽनुहरेत् तदा वृथा ॥१७।। यथा सुधीर्नीत्यनुसारतो जनान्
प्रशास्ति राज्ये जगदीश्वरस्तथा । न रम्यमेतन्ननु कर्मवश्यता
जने तदेशस्य भवेच्छिखण्डिता ॥१८॥ विधातृता ज्ञातृतया सहैकतां .....--विज्ञाय सर्वज्ञविलोकितं जगत् । न चांऽशमानं व्यतिरिच्यते क्षणं
न दोषलेशः प्रभवेत् तथा मते ॥१९॥