SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ दरिद्रता मूर्तिमती क्वचित् क्वचित् धनाढ्यता श्रीदकृपाकटाक्षिता । वपुः क्वचित् सुन्दरमिन्द्रवन्दितं क्वचिज्जराजर्जरितं मदार्दितम् ॥१३॥ धनं नवं यौवनमाश्रितं श्रिता विलासिनी लास्यमुपास्यति क्वचित् । क्वचिद् विवाहेन समं गतासुकं धवं गलेकृत्य विरौति दुर्भगा ॥१४॥ विचार्यमाणं भुवनं समन्ततो विरूपमेवं बहुधा विलोक्यते । तदीदृशं विश्वमवारितार्तिकं विरच्य वैशिष्ट्यमिनः किमाश्रयेत् ॥१५॥ अतयंता चेत् प्रतिपाद्यते प्रभोः तदा कुतः स कदर्थ्यते कथम् । कपीलमात्रोक्तमनक्षरालये भवेत् प्रमाणं न च सुज्ञसंसदि ॥१६॥ ललेन लीलां किल यन्मलाविला मथो कृपां चेत् कलयेदिलाविधौ । भवत्कृपा यद्विधवाऽभवत् सुता कथामितीशोऽनुहरेत् तदा वृथा ॥१७।। यथा सुधीर्नीत्यनुसारतो जनान् प्रशास्ति राज्ये जगदीश्वरस्तथा । न रम्यमेतन्ननु कर्मवश्यता जने तदेशस्य भवेच्छिखण्डिता ॥१८॥ विधातृता ज्ञातृतया सहैकतां .....--विज्ञाय सर्वज्ञविलोकितं जगत् । न चांऽशमानं व्यतिरिच्यते क्षणं न दोषलेशः प्रभवेत् तथा मते ॥१९॥
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy