________________
वियाणिज्जइ - अस्स च्चिअ आसारोहस्स सीसं छेयणीअं अण्णहा इह आगओ जणो नियसीसच्छेदणेण कहं धणं पावेज्जा? एवं मणंसि निण्णयं किच्चा सो असिणा आसारोहस्स सीसं छिदेइ । तओ सो पासाणमइओ आसो अवसरिओ । तत्थ य विवरं दठूणं अब्भंतरम्मि सो पविट्ठो।
तेण तहिं कोडिसंखं धणं दिटुं, वियारिअं च - 'सिवदेवप्पहावेण मए एयं लद्धं' । सव्वं तं धणं पवहणम्मि आरोविऊण 'अलं वावारेण' त्ति चिंतिऊण नियनयरे समागओ। एवं सो वणिओ सिवदेववरेण महासमिद्धिमंतो नयरजणमाणणीओ य संजाओ। कास वि धणिअस्स कण्णआ वि तेण परिणीआ। कमेण तिण्णि पुत्ता जाया । तस्स गेहम्मि पुत्तवहूओ वि समागया । तओ वसणटुं मालगत्तयभूसियो पासाओ निम्मविओ। बहुआई गोधणाई पि संचिणिआई। एवं सो सिवदेवदिण्णवरप्पहावेण तिमालगस्स पासायस्स बीअमालगमज्झभागे सुवण्णकलसीए तक्कं कुणंतिं मज्झमपुत्तवहुं पासेइ । पासिऊण नियमइविहवेण पत्थिअसिवदेस्स किवाए य सव्वं लद्धं ति नियमई पसंसेइ । एवं सो वणिओ सिवदेवकिवाए सुही जाओ।
एगया सो विआरेइ – 'मए एगवरेण सव्वं एरिसं लद्धं तया तेण माहणेण तीहिं वरेहिं कियंतं लद्धं होही ?' ताणं सरूवदंसणटुं बहवो सिरिमंता माहणा आहविआ । सव्वे अ ते भोयणवत्थाईहिं सक्कारिआ सम्माणिआ य । तह वि ते न दिट्ठा । तओ अण्णनयरम्मि माहणमित्तस्स गवेसणटुं नियपुरिसा वि पेसिआ। तह वि तस्स सुद्धी न लद्धा।
इओ अ सो माहणो तस्स य भज्जा पुत्तो अ सिवदेववरं लखूण किं मग्गियव्वं' ति वियारंता दोहग्गदोसेण किंपि इटुं अपासमाणा तओ निगग्च्छिऊण भिक्खावित्तीए आजीविगं कुणंता गामाओ गामं अडमाणा छमासपज्जंते एगम्मि नयरे समागया । तत्थ एगस्स वडरुक्खस्स हिट्ठम्मि निवासो विहिओ । माहणो तस्स य पुत्तो भिक्खणत्थं नयरम्मि निग्गया। तइआ गामम्मि महूसवपसंगो होत्था । तेण सव्वाओ इत्थीओ विहूसिअसब्वंगीओ गीयगाणं कुणंतीओ महूसवसुहं अणुहवंतीओ विहरंति । सा माहणी तारिसीओ तीओ दळूणं तीए वि वत्थाभूसणभूसिअसुंदररूवजोव्वणजुत्तसुंदरीभवणिच्छा जाया । मणदुब्बलत्तणेण विम्हरिअपइनेहाए तीए सिवदेवो पत्थिओ - 'हे सिव ! तुमए पुव्वं वरेण दिण्णेण अहुणा वसणालंकार भूसियंगी सोलसवारिसिई सुंदरी हं होज्जा' । तक्खणं तेण देवेण मग्गियाणुसारेण सव्वजुवईवृंदाओ वि सुंदरंगी सुंदरी कया। ___ तया तस्स नयरस्स नरिंदो संतेउरो नयरीसोहादसणटुं निग्गओ होत्था । सो तत्थ आगओ समाणो तं सुंदरिं पासिऊणं तीए रूवम्मि अच्चंतासत्तो जाओ । सा वि तं पेक्खित्ता 'नियरूवजोग्गो एसो' इअ विआरिऊण तम्मि नेहवई जाया । तीए विआरिअं च - एयस्स नरिंदस्स महिसी भवामि तइआ सोहणं होज्जा' । ताणं दिट्ठी परुप्परं मिलिआ । मयणपरवसीभूओ निवो तं कहेइ - 'जइ तुमं मं अभिलसेसि तया मए सद्धिं आगच्छसु' । सा वि नरिंदरूवविमूढा तेण सह चलेइ । राया तं अंतेउरम्मि नेऊण महिसीपए ठवेइ।
१. षोडशवार्षिकी ॥
८६