SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ इओ माहणो तस्स य पुत्तो वडतरुसमीवम्मि समागया समाणा माहणि अपासिऊण समीवत्थिए जणे पुच्छेइरे । ते कहिंति - ‘इह वडतरुहिट्ठट्ठिआ नारी जा भिक्खुगीसरिसी होत्था, सा अकम्हा दिव्वरूवा संजाया । सा एत्थ आगएण नरिंदेण सद्धिं गया' । तेण माहणेण चिंतिअं - 'नूणं सिवदेवदिण्णवरपहावेण सा एरिसी जाया' । तओ कुद्धो माहणो सिणाणं काऊणं सिवदेवं पत्थेइ - 'सिवदेव ! मम भट्ठसीला भज्जा जाया, तओ सा अहुणा तुमए दिण्णेण वरेण छाली होज्जा' ति । माहणपत्थणाणंतरं अंतेउरे संठिआ सा माहणी बक्करी भूआ। नरिंदो वक्करीरुवं तं दठूणं भयतसिओ निअसुहडे वएइ -'किल एसा डागिणी अत्थि । मज्झ पाणविणासणटुं आगया सिया' । तओ नूणं एयं तीए थाणम्मि पेसेज्जा । एसा सागिणी पिसाइणी वा का . वि इमा होज्जा, एणं मा तासेह' । तओ रायसुहडा तं घेत्तूणं वडतरुणो हिट्ठम्मि मोत्तूणं पच्चागया। . सो माहणो तस्स य पुत्तो तं बक्करीं पच्चभिजाणेइरे । सा वि ओसण्णहियया संजायपच्छायावा पियं पुत्तं च पासेइ । माहणेण चिंतिअं - ‘एसा सिवदेवाओ वरं मग्गिऊणं सुंदरी होऊण नरिंदगेहम्मि गया । तओ बक्करीरूवेण सइ अत्थु । एसा एयस्स दंडस्स अरिहा चिअ' त्ति निण्णेऊण तं घेत्तूणं सपुत्तो माहणो नयराओ निग्गओ । सा उ तिरिअभावेण दुहिया माणुसभावं इच्छंती दीणयाभरियदिट्ठीए पियं पुत्तं च पेक्खंती अप्पाणं धिक्कारिती अग्गओ चलेइ । सो माहणो मग्गपरिस्समेण संपत्तगिलाणभावं मंद मंदं च चलंतिं च तं दंडेण तालितो कद्वेण चलावेइ। एगया अरण्णम्मि हिंसगपाणिगणेहिं पराभविज्जमाणिं तं पासिऊण 'कहं एयं रक्खिस्सं' ति चिंतंतो किंचिसंजायकरुणो सो माहणो नियपुत्तं वएइ - 'हे पुत्त ! इमा बक्करी तुव जणणी अत्थि । इईए महंतो अवराहो कओ तह वि एसा अणुकंपारिहा । तओ तुमं सिवदेवदिण्णवरं मग्गिऊण पुणो माणुसीभावं संपा डेसु' । विणीअपुत्तो जणणीभत्तीभरनमिरो सो सिग्धं सिणाणं किच्चा सिवदेवं मणंसि काऊणं पत्थेइ - 'सिवदेव ! मम माया जारिसी पुव्वं आसि तारिसी होज्जा' । तओ सिवदेवेण पुव्वं पिव सा माणुसीभावं पाविआ । लद्धनियरूवा सा माहणी नियपिययमस्स पुरओ नियावराहं खमावेइ । एवं सिवदेवदिण्णवरदाणत्तयं पि निष्फलं गमाविऊण ते माहणाइणो तिण्णि वि नियदोहग्गं निंदेइरे । पहम्मि गच्छंतो माहणो चिंतेइ - 'मम मित्तस्स वणिअस्स सिवदेववरदाणेण केरिसी ठिई होही ? जइ सो सुहियो भविस्सइ तया सो अवस्सं मम सहेज कुणेज्जा' एवं चिंतिऊण मित्तस्स गामं अभिगच्छेइ । कमेण सो मित्तस्स गामम्मि समागओ । मित्तस्स सव्वं सामिद्धि पासिऊण वियारेइ – 'एएण मित्तेण एगेण वरेण नयणेहिं सद्धिं सव्वं एरिसं एस्सरिअं लद्धं' ति मणंसि तं पसंसेइ । लद्धवरदाणतिगो य सो दोहग्गवंतं नियअप्पाणं निंदेइ। सो वाणिअओ मित्तस्स उवगारं सुमरंतो तं माहणि च माहणपुत्तं च वसणाहारधणेहिं सक्कारेइ सम्माणेइ य । वएइ य - 'मए सिवदेवपुरओ जारिसं मग्गिअं तारिसं पावियं । तं जहा-सिवदेवस्स किवाए भज्जा, पुत्ता य तिण्णि, मालगत्तयभूसिओ पासाओ, पुत्तवहूओ, गावीओ लोयणा वि पाविआ' । ८७
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy