________________
अणुकंपाभावं पि न कुणंति । घरंगणम्मि समागयाणं ताणं साणुव्व निक्कासेइरे । पए पए अक्कोसवयणेहिं अवमाणं कुणेइरे । एवं ते सव्वत्थ अवमाणं लहमाणा तत्थ य जीविउं अचयमाणा नयराओ गंतुं इच्छंति ।
एगया सो सिवदासो भज्जाइ पुत्तेण य सहिओ नियनराओ निग्गओ। कमेण भमंतो सो रण्णम्मि आगओ। तत्थ अंब-लिंब-ताल-तमालाइ-विविहतरुगणमंडियं समीववट्टिनईए उवसोहिअं उज्जाणं पासेइ । तस्स मज्झम्मि एग सिवालयं पासिऊण एवं वियारेइ - 'रमणिज्जं इमं ठाणं, तरुगणा वि बहुफलभरभरिआ अईव सुंदरा संति । इह सप्पहावो सिवदेवो दीसइ । तओ दालिद्दावत्थाए इह वसणं जुत्तं । अण्णं च एयस्स सिवदेवस्स आराहणेण कयावि दालिद्ददुहं पि नासिहिइ' । तओ ते तिण्णिवि तत्थ वसिऊण सिवस्स पुरओ तवं काउं विलग्गा । एगया तत्थ एगो अंधो वणिओ इओ तओ लट्ठीए आहारेण चक्कमंतो तत्थ समागओ । ताणं पुरओ नियदुक्खं कहिऊण सो वि तत्थ सिवमंदिरे सिवदेवं आराहिउँ पसत्तो । __एवं चऊसु वि तवं कुणंतेसु कइदिणाणंतरं ताणं चउण्हं उवरि सिवदेवो पसण्णो संजाओ, इट्ठवरं च मग्गिउं कहेइ । तइया तिण्णि चिंतेइरे 'किं मग्गियव्वं' ? किं रज्जं मग्गेमि ? अप्पाउसाणं रज्जेणं किं? जइ धणं तया तंपि को हरेज्जा, तओ तेण किं? जइ दीहाउस मग्गिज्जइ, तइआ निद्धणावत्थाए तेण किं?' एवं चिंतिऊण ते वयंति - हियाहियं विआरिऊण समए मग्गिस्सामु त्ति, अहुणा वरो तुम्हाणं पासे चिट्ठउ' ।
एवं नियदोहग्गदोसोदएण ते तिण्णि वि सिवदेवे पसण्णे वि किंपि न मग्गेइरे ।
सो अंधो वणिओ वियारेइ – 'पसण्णे देवे को पमायं कुणेज्जा ?' एवं चिंतिऊण निम्मलबुद्धी सो इक्कवक्केण एवं मग्गेइ - 'सुवण्णकलसीए तक्कं कुणंति पासायस्स बिइयमालगे वासिणि नियमज्झमपुत्तवहुं नयणेहिं पासेमि' त्ति । तस्स बुद्धीए पसण्णो होऊण सिवदेवो 'तहेव सिया' इअ वएऊण अदंसणीहूओ। अणेण वणिएण एयाओ वयणाओ तिण्णि पुत्ता, तिण्णि पुत्तवहूओ, अप्पणो भज्जा, सुवण्णकलसीए सामिद्धी, तिमालगो पासाओ, गोधणं, पुत्तवहुदंसणेण नियनयणा वि मग्गिआ। माहणाईहिं दोहग्गदोसेण तीसु वरेसु वि एक्को वि वरो न पाविओ। सो वणिओ लद्धवरो निम्मलनेत्ताइं लभ्रूणं नियनयरम्मि य समागंतूण वावारं काउं विलग्गो । तत्थ किंचि लद्धधणो अण्णदीवगमणटुं कयाणगाइं पवहणेसु भरिऊणं समुद्दम्मि निग्गओ। अणेगदीवेसुं कयविक्कयं कुणंतो एगया उदहिमज्झत्थिअसुण्णदीवम्मि समागओ।
तत्थ एगाए पीढिगाए उवरिं पासाणनिम्मियं जंतमइअं आसारूढं जणं पासेइ । सो दाहिणभुयाचालणेण तहिं आगच्छमाणे जणे निवारेइ । तेण एयम्मि दीवम्मि मरणभएण के वि न आगच्छेइरे । सो वणिअओ सिवदेववरेण निब्भओ संतो तत्थ आगंतूणं आसारोहं पासेइ । तस्स हिट्ठम्मि लिहिअ-अक्खरपंतीओ वाएइ । तत्थ एवं लिहिअं - 'जो सीसं छिदेज्जा सो धणं पावेज्जा।' सो एवं वाइऊण एवं निच्चयं कुणेइ - ‘एसो आसारोहो हत्थचालणेण आगच्छंते जणे निवारेइ । जो मत्थयं छिदेज्जा सो दव्वं लहेज्जा अणेण नज्जइ - एसो जंतमइओ आसारोहो अत्थि, अओ अंतो विवरं होही । जओ जंतपयोगेण हत्थं चालेइ । सीसच्छेदणक्खरेण १. श्वानवत् । २. भ्राम्यन् ।
८५