________________
हारो कहं समागओ?' तया सो मुणी तरुवरसाहासंठिअं तं सवलियं दंसिऊण सव्वं वुत्तंतं कहेइ - ‘एसा सवलिगा पुव्वचउत्थभवम्मि मज्झ पिआ होत्था, धणविमूढेण मए हओ पिआ भुजंगमो जाओ। सो वि दव्वमूढो निहिट्ठाणट्ठिओ एगया निहिदंसणटुं तत्थ गएण मए हणिओ। सो य तत्थच्चिय पएसम्मि नउलत्तणेण समुप्पण्णो । तत्थ वि पुणो मए हओ । एसो नउलो मरिऊण एत्थ सवलिगा संजाया।
एगया एसा भममाणी पडिमासंठिअं इह मं पासिऊण जायतिव्वरोसा हंतुं वियारंती तव महिसीए हारं घेत्तूणं मज्झ कंठम्मि मुइत्था । हारं गवेसमाणेहिं तुम्ह सुहडेहिं मम कंठम्मि तं दतॄणं उवसग्गिओ हं समभावेणं सव्वं सहतो ओहिनाणं संपत्तो । तओ तुम्ह उज्जाणवासिणी मम गुणाणुरागिणी देवी एए सुहडे थंभित्था' ।
एवं वुत्तंतं सोच्चा कणयचंदनरिंदो तं मुणिवरं पुणो पुणो खमावेइ । उज्जाणदेवीए ते सुहडा विमुक्का समाणा मुणिपाए पणमेइरे । सा सवलिगा मुणिंदमुहाओ निअं वुत्तंतं सोच्चा जाईसरणेण य पुव्वभवं नच्चा जायपच्छायावा नियावराहखमावणटुं मुणिणो समीवम्मि समागंतूण नयणगलियंसू तं मुणिं पणमिअ नियावराहं खमावेई । सो धणदेवो मुणी धम्मुवएसदाणेण तं पडिबोहेइ । पडिबुद्धा सा नियदुक्कडं गरिहंती चत्तभत्तपाणा य अणसणेण कालधम्मं पाविऊण देवलोगं उवगया । उज्जाणवासिंणी देवी वि सम्मइंसणं संपत्ता । कणयचंदराया वि ससम्मत्तं देसविरइव्वयं अंगीकुणेइ । ते सुहडा वि पडिबुद्धा । तओ सो धणदेवो मुणी तत्तो विहरिऊण अणेगभव्वजीवे पडिबोहेऊण नियाउपज्जते अणसणेण देहं चइत्ता सग्गं गओ कमेण सिद्धिसुहं पाविहिइ।
उवएसोअत्थं अणेगदुक्खोह-हेउं नच्चा धरिज्जहि । सया सव्वहिं संतोसं, भवसायरतारणं ॥ 'अत्थो अणस्थकारगो' इह धणदत्तस्स कहा समत्ता ॥
- गुज्जरभासाकहाए (४) दोहग्गदोसळिम माहणकुडुंबस्स कहा दोहग्गदृसिआ जे ते, इठ्ठलाहं लहेज्ज न ।
मायपियरपुत्ताण, रम्ममिह नियंसणं ॥ एगम्मि नयरम्मि सिवदासो नाम बंभणो होत्था, तस्स भज्जा सिवदासी, पुत्तो य सिवदत्तो नाम आसि । ते तिण्णि वि दालिद्ददुक्खपीलिआ भिक्खणटुं नयरे भममाणा वि दोहग्गदोसेणं किमवि न लहेइरे । परिहाणवत्थं तु दूरे, उयरपूरणं पि न जायए । कटेण दिणाई गमिति । निब्भग्गदोसेण लोगा वि ताणं संमुहं न पासेइरे ।
८४