________________
अह सो हच्चातिगकारगो विम्हरिअकिच्चाकिच्चो निहिविमूढो तं घेत्तूणं भममाणो कमेण कणयपरनयरस्स उज्जाणम्मि समागओ । तत्थ भविअजणाणं उवएसदाणपरं नाणत्तयसमणियं मुणिचंदसूरिवरं पासेइ । पासित्ता तस्स सूरिणो पहावेण उवसंतवेराणुभावो जाओ। तओ सो धणदेवो तस्स मुणिंदस्स पायपंकयाइं पणमेइ । सो सूरिवरो धम्मलाहं दाऊण ओहिनाणेएण तस्स सरूवं पासिऊण पडिबोहणटुं उवएसं पयच्छइ, जहा -
अत्थं अणत्थं भावसु निच्चं, नत्थि तओ सुहलेसो सच्चं ।
पुत्ताओ वि धणीणं भीई, सव्वत्थेसा विहिआ रीई ॥ एवं उवदिसित्ता – 'हे भद्द ! धणलोहंधलेण तुमए हच्चातिगकरणेण महापावं समज्जिअं। एवं सोच्चा संजाय-बहुअपच्छायावो वेरग्गमणो अप्पणो पावकम्मविणासणटुं पुच्छीअ - 'कहं हं एयाओ पावकम्माओ मुक्को होइस्सं?' तया मुर्णिदो सव्वपावपंकडहणसमत्थं सव्वविरइधम्मं उवदिसेइ । तओ जायसव्वविरइपरिणामो सो हारं विणा सव्वधणं सत्तखेत्तेसुं वविऊण हारं च तन्नयराहिवइकणयचंदनरिंदस्स समप्पेइ । तओ जिणिदपडिमाओ अच्चिऊण दीणदुहिअणाहपमुहाणं च दाणं दाऊणं तस्स मुर्णिदस्स पासम्मि पव्वइओ। सो कणयचंदनिवो तं हारं नियकणयवईए महिसीए समप्पेइ । सो धणदेवो मुणी गहणासेवणसिक्खं अब्भसंतो तिव्वतवस्साए किलिट्ठकम्मक्खयं समायरंतो आयरिएण सह गामाणुगामं विहरंतो कमेण गीयट्ठो संजाओ। एगया गुरुणो अणुण्णं घेत्तूणं तस्स च्चेव नयरस्स उज्जाणम्मि समागंतूण सो एगागी पडिमं पडिवण्णो काउस्सग्गेण संठिओ आसि।
इओ य तस्स पिउणो जीवो नउलभवम्मि मरिऊण सवलिगत्तणेण समुप्पण्णो । एगया आहारटुं इओ तओ भममाणीए तीए सवलिगाए सो मुणिवरो दिट्ठो । पुव्वभवब्भासवसेण मुणिस्स उवरिं जायरोसा तस्स हणणत्थं उवायं गवेसंती सा सवलिगा नरिंदस्स पासाए समागया । तइया रायमहिसी तं हारं निक्कासिऊण सिणाणं कुणेइ । सा सवलिगा तं हारं चंचूए घेत्तूणं मुणिणो कंठम्मि मुंचित्था । कम्मस्स सुहासुहफलं जाणतो सो मुणी समभावेण संठिओ । इह सिणाणंतरम्मि रायमहिसी तं हारं अपासिऊण पोक्कारेइ । रायपुरिसा तत्थ समागया समाणा पोक्कारकारणं नच्चा हारं गवेसेइरे । नरिंदस्स वि कहेइरे । रण्णा हारगवेसणटुं सव्वत्थ सुहडा पेसिआ। ताणं केवि सुहडा उज्जाणमज्झम्मि आगया । तया मुणिस्स कंठम्मि हारं दळूणं मुणि पुच्छंति । अवयंतं तं ते सुहडा चोरं मण्णिऊण विविहताडणप्पयारेहिं ताडेइरे । समभावभावियप्पा सो मुणिवरो नियकम्मफलं जाणमाणो समभावेण सव्वं तं सहंतो अज्झप्पविसोहीए ओहिनाणं संपत्तो । तइया उज्जाणवासिणी काई देवी तग्गणरंजिआ सव्वे सहडे थंभित्था ।
एयं समायारं जाणिऊण नरिंदो सिग्धं तत्थ उज्जाणे समागओ । 'अस्स महप्पणो एसो पहावो' त्ति णच्चा मुणिवरपायंबुयाइं पणमित्ता नियावराहे खमावेइ । तइया सो मुणिंदो आह - 'तुम्हाणं एसो न दोसो, किंतु मम पुव्वबद्धकम्मस्स एयं फलं' । एवं सोच्चा नरिंदो पुच्छेइ - 'हे मुणिंद ! तुम्हाणं कंठम्मि एसो १. 'समडी' इति भाषायाम् ॥