________________
पुव्वपावकम्मदएण ते निद्धणा जाया । तओ ते पिआपुत्ता वावारटुं देसंतरम्मि गमणाय नियनयराओ निग्गया। गामाओ गामं भमंता अण्णया कणयपुरनयरं गंतुं इच्छमाणा रण्णम्मि संपत्ता । अरण्णम्मि रत्ती संजाया। तओ एगस्स वडतरुणो हिट्ठम्मि संठिआ। मज्झरत्तीए पुत्तो लहुसंकानिवारणटुं उट्ठाय जत्थ पसवणटुं उवविट्ठो, तत्थ सेयअक्कतरुं पासिऊणं तेण विआरियं - 'विउसा कर्हिति - सेयअक्करुक्खस्स हिट्ठम्मि अवस्सं निही होज्जा ।' तओ अणेण तस्स तरुस्स मूलं खणियं, तहिं निही दिट्ठो, तस्स मज्झम्मि दीणारा, तह य पहादिप्पंतो रयणमइओ एगो दिव्वहारो दिट्ठो । तिव्वधणलालसाविमूढेण तेण चिंतिअं - 'जइ पिउणो कहिस्सं तो सव्वं एयं एसो गिहिस्सइ, अओ जह कोवि न पेक्खिस्सइ तह एयं गिहिस्सं' एवं वियारित्ता निहिणोउवरिं धूलिं खिवित्ता तेण तं ठाणं सुववत्थियं कयं ।
इह तस्स पिआ जत्थ सुत्तो आसी, सो सहसा जग्गिओ समाणो पासम्मि पुत्तं अपासित्ता 'पुत्तो कत्थ गओ' त्ति विचिंतेइ । तओ चउसुं दिसासुं तेण दिट्ठिपाओ कओ, दूराओ आगच्छमाणो पुत्तो दिट्ठो । तया चेव कवडनिदं काऊण सुत्तो । पुत्तो वि आगंतूणं पिउणो पासम्मि सुविओ, खणंतरेण सो निदं पाविओ। तओ पिआ पत्तनिदं पुत्तं दठूणं उट्ठिओ समाणो जाओ दिसाओ पुत्तो समागच्छंतो दिट्ठो आसि, तं दिसं पइ वच्चेइ, अग्गे गच्छंतो सो तं सेयअक्कतरुं पासिऊण तं ठाणं सम्मं निरिक्खेइ, तया अभिणवधूलिच्छण्णपएसं पासिऊण तेण वियारिअं - ‘एईए भूमीए अब्भंतरम्मि किंपि होही' । तओ तं उक्खणिऊणं सो निही दिट्ठो, तइया किंपि विआरित्ता तं निहिं निक्कासित्ता अण्णहिं ठाणम्मि संठविअं।' तओ आगंतूण पुत्तस्स समीवम्मि सो सुत्तो।
पच्चूसकाले जागरमाणो पुत्तो निहिप्पएसं समागओ, निहिविरहिअं तं पएसं दठूणं तेण चितिअं - 'पिउणा एसो निही गहिओ होज्जा' । तओ पिउस्स पासम्मि समागंतूण पुढे - 'सो निही कत्थ ठविओ अत्थि ?' तेण कहियं – 'हं न याणामि' । एवं सोच्चा तेण पुणो वि भयं दंसिऊण पुढे, तहवि तेण तहेव वुत्तं, पुणो वि दंडप्पहारं दाऊणं तेणं पुटुं, तह वि सो किंपि न वएइ । तइया अणाइकालनिविडपरिग्गहसण्णमुच्छिएण तिव्वधणलोहंधेण तेण गाढयरं दंडेण मत्थयम्मि पहरिओ समाणो जणगो उक्कडरोसक्कतो गाढवेराणुबंधो मरणं लहिऊणं तत्थ च्चिय निहिप्पएसे भुजंगमो संजाओ।
सो धणदेवो तं निहिं अलहमाणो घरम्मि गओ । माऊए पुढे – 'तुम्ह पिआ कत्थ गओ?' तेण वुत्तं - 'वावारटुं दूरदेसं गओ, अहं पच्छा समागओ' । एवं स कइदिणाई जाव घरम्मि ठिओ । पुणो एगया निहिदंसणटुं तत्थ पएसे गओ, तेण तत्थ पियरजीवो सो भुजंगमो दिट्ठो । पुणरवि निहिमूढेण तेण सो वि सप्पो विहणिओ समाणो मरिऊण तम्मि एव ठाणम्मि नउलो जाओ। सो धणदेवो तत्थ निहिणो अदंसणेण पुणो पच्छा निवट्टिओ । कालंतरेण पुणो वि तत्थ गओ, तया सो नउलो पुव्वभवब्भासाओ तम्मि निहिम्मि आसत्तो तत्थ च्चिय ठिओ समाणो एगया निहिणो उवरिं ठिअं तं दिव्वहारं मुहेण घेत्तूण बाहिरं निग्गओ। धणदेवेण सो दिट्ठो । पुणो वि लट्ठीए तं हणिऊण तं निहिप्पएसं खणिउणं सो निहिं गहित्था।
१. श्वेतार्कतरुम्॥