________________
(२)
सोहणकज्जमि भायरतिगस्स कहा
सव्वसोहणकज्जेसुं, जीवाणं रक्खणं परं । बंधुतिगस्स दितो, णायव्वो एत्थ बोहगो ॥
एगिम्मि नयरम्मि सिरिमंतो सेट्ठि परिवसइ । तस्स तिण्णि पुत्ता संति । एगया वुड्ढत्तणम्मि तेण नियदव्वस्स भागतिगं काऊणं पुत्ताणं दिण्णं । तस्स पासम्मि एगं महामुल्लं रयणं अत्थि । तस्स अप्पणे 'पुत्ताणं को धम्मिओ' त्ति जाणणटुं कहियं - 'जो सोहणं कज्जं कुणेज्जा, तस्स एयं रयणं दाहिस्सं' । एवं सोच्चा जेट्ठो पुत्तो अडसट्ठि तित्थजत्ताओ किच्चा तत्थ नियधणं वइऊण घरम्मि समागओ । पिउस्स वुत्तं - 'मए एयं सोहणं कज्जं कयं' । बीओ मज्झिमो पुत्तो गेहम्मि ठाऊणं दीणदुहिय-माहणाणं भोयणं दाउं पउत्तो । तेण वि कहियं - 'मए एवं सोहणं कज्जं कयं' ति ।
कणिट्ठपुत्तो 'सोहणं कज्जं किं' ति गवेसंतो एगया नयराओ बाहिरं गओ । तइआ तत्थ सरोवरम्मि पडियं बुडंतं जणं पासित्ता सिग्घयरं तत्थ गओ, जलम्मि पडिऊण तस्स उद्धरणट्टं पयासं कुणेइ । 'अयं को अत्थि' त्ति वियारिऊणं तं पुरिसं सम्मं पासेइ - तेण णायं - 'इमो मम सत्तू वट्टइ' । एवं णच्चा वि बुडंतं तं रक्खेउं विचितेइ, कट्टेण तं जलाओ बाहिरं निक्कासइ आसासेइ अ । सो वि सत्तू जीवियदाणाओ तस्स मित्तत्तणं संपत्तो । गेहम्मि आगंतूण पिउस्स पुरओ वुत्तं - 'अज्ज मए एयारिसं सोहणं कज्जं समायरिअं, जं सत्तू वि मज्जंतो जलाओ उद्धरिओ' । पिउणा वि तं सोच्चा सो बहुं अणुमोइओ । महामुल्लरयणं तस्स दाऊणं कहिअं - 'अवराहिजीवेसुं वि जो करुणाभावो, मच्चुमुहपडिआणं जीवाणं रक्खणं परत्थकरणं च तं चिअ सोहणं कज्जं सिया' । कणिट्ठपुत्तेण वि रयणविक्कएण जं दव्वं पत्तं, तस्स भागत्तयं काऊणं दुण्हं भाऊणं एगेगो भागो दिण्णो । पिआ वि तस्स तारिसपउत्ति दट्ठूणं अईव संतुट्ठो । उवएसो -
1
कणिट्टभाउवुत्तंतं, सोच्चा पाणिसुहप्पयं । अवराहिजणेसुं पि, करुणं कुज्जं सव्वया ॥
सोहणकज्जम्मि भायरतिगस्स कहा समत्ता ॥
गुज्जरभासाकहाए
(३)
'अत्थो अणत्थकारगो' इह धणदत्तस्स कहा
लोहंधिया जीवा, न पेक्खते हियाहियं । पिआपुत्ताण दितो, अच्छेरजणगो इह ॥
आसि नागपुरनयरम्मि धणदत्तो नाम सेट्ठी, तस्स धणवई नाम भज्जा, धणदेवो य पुत्तो ।
८१