SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पासिऊण सो रयणचंदनरिंदो चिंतिउं पउत्तो - 'अहो ! एगया एसा इत्थी मं सूलीए आरोवणटुं आदिसित्था, अज्ज एसा मं पाणप्पियं मण्णिऊण मज्झ सरीरम्मि भोयणे य पडंति धूलि पि नेहाउरा निवारिउं इच्छेइ, अहो ! इमा केरिसिं अवत्थं पत्त' त्ति विम्हएण तेण हसिअं। सा भाविणी विम्हियं हसिरं च पियं दतॄणं वियारेइ - एयारिसं विम्हयहसणं मारिसीणं इत्थीणं सोहेइ, किंतु विणा कारणं हसणं पुरिसाणं न घडेइ, इत्थ कोई हेऊ सिया' इअ विआरिऊणं सनिब्बंधं नियपिययमं हसणकारणं पुच्छेसी । पियाए अच्चंतदुरग्गहवसेण सो नरिंदो कहेइ - 'सुंदरंगि ! पिये ! तुं मं अहिजाणेसि ?' सा वएइ - 'मज्झ तुं पाणप्पिओ सि, अहं तुम्ह पाणप्पिआ अम्हि' । राया कहेइ - "मिगलोअणे ! पिययमे ! तुमए जो संबंधो कहिओ, सो उ जयम्मि पसिद्धो च्चिय परंतु अम्हाणं अण्णो वि संबंधो अत्थि, जं च तुं न याणेसि, अहं तं साहेमि - हे हरिणनयणे ! सो अहं कम्मरेहो धणदत्तसेट्ठिणो पुत्तो अम्हि । तुं उवज्झायसमीवम्मि मए सद्धिं कलाओ अब्भसंती भाविणी रायकण्णा सि' त्ति तेण पुव्वसव्वरहस्सं कहियं । तं च सोच्चा सा भाविणी अच्चांतलज्जानमिराणणा संजाया । तीए लज्जावणयणटुं निवो कहेइ 'हे पिए ! भाविभावे अण्णहा काउं कोवि न चएज्जा । पुव्वनिबद्धसुहासुहकम्मजणियसंजोगविओगा जीवाणं हुंति, को तं विवरीअं काउं पक्कलो?' 'अलाहि सोगेणं लज्जाए वा।' एवं पियवयणं सुणिऊण लज्जं चिच्चा नियपिउणो सव्वं समायारं जाणाविऊणं कम्मगइगहणचिंतणपरा सा नियप्पियभत्तितल्लिच्छा पिएण सद्धि माणुसभवोइअविसयसुहाई भुंजमाणा सुहेण कालं अइक्कमेइ । अण्णहा कम्मरेहनरिंदो उज्जाणवालगमुहाओ गुरुसमागमणं नच्चा पभायकालम्मि निअभज्जापरिवारसहिओ सव्विड्डीए उज्जाणम्मि गंतूणं गुरुं वंदिऊण जत्थ य विसयविरागो, कसायचाओ गुणेसु अणुरागो। किरिआसु अप्पमाओ, सो धम्मो सिवसुहो लोए ॥ इच्चाइं गुरुवयणपंकयाओ निग्गयं देसणामयरसं सोच्चा संपत्तवेरग्गो चिंतेइ - 'इमम्मि भवम्मि कम्मस्स सुहासुहफलं पच्चक्खं दिटुं अणुभवियं च । तओ कम्मखयटुं उज्जमं कुणेमि' त्ति चिंतिऊण पुत्तस्स रज्जं दाऊण गुरुपासम्मि भाविणीपमुहभज्जासहिओ संजमं गिण्हित्था । सो रायरिसी उग्गतवसा किलिट्ठकम्माई खविऊण सग्गं गओ, कमेण य सो सिद्धि पाविहिइ । उवएसो - भाविणी-कम्मरेहाणं, कम्मफलपयंसिणिं । कहं सोच्चा पयट्टेज्जा, जयाय कम्मणो सइ ॥ कम्मपरिणामम्मि भाविणी-कम्मरेहाणं कहा समत्ता ।। १. श्वेतार्कतरुम्॥
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy