________________
प्राकृतस्याश्रवमहाकाव्यन्
लक्खण-पुण्णमखीणं अछीण-गमणं अझीण-तणुतेअं। खन्धाइ-सत्त-पिहुलं पोक्खर-गन्धं धुवावत्तं ॥ ८४ ॥ खन्दपिउ-कन्द-सरिसावणास-जुग्गं असुक्क-रोम-छवि । अणसुक्ख-मउलि-कुसुमं खेडय-जर खेडअंग-रजं ।। ८५ ॥ थाणु-पिया-जल-पुण्णं अखाणु-वायं जणेहि दीसन्तं । पडिखम्भअट्ट-थम्भय-थंभिअ-तणु-ठंभिअच्छेहिं ।। ८६ ॥ रग्गं पिग-रत्त-सरं रवि-हय-सुक्कं व नील-किच्चि-छविं। सुंग-करणग्ग-चच्चर-चइत्त-ठिअ-दिट्ठि-दुच्चज्जं ॥ ८७ ॥ पच्चूहा पच्चूस पि पंचधारासु अकयणिव्वेअं। णच्चा बुज्झा पिच्छीइ वण्णिअं सिक्ख-विज्ज ति ॥ ८८ ॥ विचुअ-अहिविछिअ-अच्छीविस-विस-हरण-छेत्त-सेअ-जलं । खुरताडण-अखम-छमं रिक्ख-पवंगेस-सम-वेगं ॥ ८९ ॥ अवि रिच्छ-सरिच्छेहि सणिच्छयं सच्छणं च लोएहि । अच्छी-पच्छं लिच्छूहिँ पेच्छिअं आसमारूढो ।। ९० ॥ धवलगेहमइ-निच्चलाकिदी वच्छलो चुलुग-वंस-दीवओ। तच्च-देवय-वरेण तक्खणोसारिआखिल-दुहो पहुत्तओ ॥ ९१ ॥