________________
संस्कृतानुसर्जनम्
अमृतशिरा मधुकण्ठाऽप्यमृतशिरोपमलयाभिरनुगमिता । जिनगानेषु प्रवृत्ता गुणभाजनदानसत्पात्रम् ॥७२।। तस्याः कुमारचैत्ये देवासुरदुर्लभं ततो वृत्तम् । हृद्यं प्रियं नृपाणां गीतं श्रोतुं न को ह्यागात् ? ||७३।। प्राकृतसंस्कृतशास्त्रप्रतिपादितशब्दसंग्रथितगीते ।
आतोद्यिकनिकुरम्बे रङ्गे गुणिमण्डलं चाऽऽसीत् ॥७४॥ तत्राऽऽगतश्च कालायससमतुल्यातिसिक्तहृदयोऽपि । केलिकिसलयाशोककिसलयकोमलमना आसीत् ।।५।। दुर्गाचरणप्रान्तं दुर्गादेवीशपादपीठं च । मुक्त्वा गणगन्धर्वास्तद् गीतं श्रोतुमायाताः ॥७६॥ जिनगुरुपादप्रणतिं त्यक्त्वा तत्रोर्ध्वलोक एवाऽऽसीत् । कलितः किल रोमाञ्चैर्जन्तुफलस्तत्फलैर्यद्वत् ॥७७॥ कृतपूजनृपो याव-दारात्रिकमङ्गलं न वा कुरुते । तावच्चैत्ये मरुबकपूजामनुशोचितुं लग्नः ॥७८|| देवकुलं रचयित्वा विहितं जीवितमनेन मे सफलम् । सर्वर्तुकुसुमपूजा नो यदि सफलं न जीवितकम् ॥७९॥ अथ भणितं खे शासनदेव्या खिद्यस्व नो वृथा राजन् । आवर्तमानकीर्ते ! शङ्कामित्थं किमातनुषे ॥८०॥ गुणिजनपटप्रावारक ! संशयदुःखावटेषु मा पतत । भविताऽऽरामवनं ते सर्वर्तुगुणोल्लसितकुसुमम् ।।८१॥ आरात्रिकमथ कृत्वाऽऽवर्जवकलितो मुक्तमलो राजा । तपसि गुणेषु च शक्तं मार्दववन्तं गुरुं प्रणतः ।।८२।। वृश्चिकभुजङ्गदष्टजीवजीवातुचरणरेणुकणम् । कलिभयहरणं देवं तं समुपास्य प्रभुर्वजितः ॥८३॥
७५