SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तत्पश्चात् ताम्रस्य मुद्रिका गणयितुं यदा जिनदासो मञ्जूषां रिक्तां कृतवान्, तदा तस्यामेकं पत्रमपि बहिर्निर्गतम् । तस्मिन् पत्रे लिखितं यत् द्रावके यदि ताम्रमुद्रिकाः क्षालयेयुः, तर्हि ताः सुवर्णमुद्रिका भवेयुः। तत्यत्रं पठित्वा जिनदासेन एवं प्रक्रिया कृता । तदा शीघ्रमेव मुद्रिकाणां ताम्रवर्णः परावृत्य सुवर्णवर्णो जातः । सर्वा मुद्रिकाः सुवर्णमय्योऽभवन् । सारः - "सरलस्य न कदाऽपि हानिर्भवति" ।
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy