________________
तत्पश्चात् ताम्रस्य मुद्रिका गणयितुं यदा जिनदासो मञ्जूषां रिक्तां कृतवान्, तदा तस्यामेकं पत्रमपि बहिर्निर्गतम् । तस्मिन् पत्रे लिखितं यत् द्रावके यदि ताम्रमुद्रिकाः क्षालयेयुः, तर्हि ताः सुवर्णमुद्रिका भवेयुः। तत्यत्रं पठित्वा जिनदासेन एवं प्रक्रिया कृता । तदा शीघ्रमेव मुद्रिकाणां ताम्रवर्णः परावृत्य सुवर्णवर्णो जातः । सर्वा मुद्रिकाः सुवर्णमय्योऽभवन् । सारः - "सरलस्य न कदाऽपि हानिर्भवति" ।