________________
गान्धिवर्यः सस्मितमुक्तवान् – 'येनैकं पादत्रं प्राप्स्यते तेनैवैतद् द्वितीयमपि प्राप्येत यदि, तदा स तद् द्वयमपि सम्यगुपयोक्तुं शक्ष्यति खलु !!'
(५) किं कर्तव्यम् ? एकस्मिन् प्राणिसङ्ग्रहालये एकः सिंह नूतनतयाऽऽनीत आसीत् । तत्रत्यं दृश्यं दृष्टवा स भृशमाश्चर्यचकितोऽभवत् । बहवः सिंहास्तत्राऽऽसन् । नैके तु बहुभ्यो वर्षेभ्यः पूर्वमेवाऽत्राऽऽनीता आसन्, नैके चाऽत्रैव जनिं प्राप्ता आसन् ।
अनेन सिंहेनाऽत्रत्यं वातावरणं निरीक्षितुमारब्धम् । तेन विलोकितं यत् - सिंहानां बहवो गणाः सञ्जाताः सन्ति। एको गणः समजसेविनां सिंहानामासीत् । अन्यस्तु कलाकाराणाम्, अपरो रूढिवादिनां, कश्चन देशभक्तानां गणः, एकतमस्तु चर्चा-विचारकारिणाम्, अपरस्तु स्वातन्त्र्यप्राप्त्यनन्तरं वयं कथं भविष्याम इति स्वप्नद्रष्ट्रणामप्यासीत् । केचन सिंहास्तु विप्लवकारिणोऽप्यासन् । ते वारं वारमन्यान् सिंहानुपद्रवन्ति स्माऽधिकारिवर्गस्य च विद्रोहं कुर्वन्ति स्म । एतेन बहुशः सिंहानां मध्ये भीषणं युद्धं प्रवर्तते स्म, बहवश्च सिंहा म्रियन्ते स्माऽपि । कदाचित् तु समग्रो गण एव नष्टो भवति स्म । ततश्च नूतना रक्षका नियुज्यन्ते स्म। किन्तु सिंहानां मुक्तिनँव भवति स्म।
अयं हि सिंहः शनैः शनैः सर्वमपि समवगच्छेद् यावत् तावत् तस्य दृष्टिपथे एको धीरः सिंहः समागतः। स कस्याऽपि गणस्य सदस्यो नाऽऽसीत् । इदानीं च स प्राणिसङ्ग्रहालयस्य परितः कल्पितां वृति निरीक्षमाण उपविष्ट आसीत् । सर्वेऽपि तं सादरं ससम्मानं च सम्भावयन्त आसन् । नूतनं सिंहं दृष्टवा स तं परामर्श ददानोऽवदत् - 'भोः ! भवान् कस्याऽपि गणस्य सदस्यो मा भूत् । ममेमं परामर्श सर्वथा मा अवजीगणत्। एते सिंहा हि यत्कर्तव्यं विस्मृत्य क्षुद्रेषु विषयेषु मुधा स्वकालं व्ययीकुर्वन्ति'
'तर्हि तैः किं वा कर्तव्यम् ? – नूतनः सिंहोऽपृच्छत् । 'तैः खल्वेतस्या वृतेः समीक्षणं कर्तव्यं भोः !' – स सस्मितमवदत् ।