________________
कथा
मानवप्रेम
- मुनिधर्मकीर्तिविजयः
एको भक्तः स्वशयनखण्डे सुप्त आसीत् । तेनैकः स्वप्नो दृष्टः - स्वगृहस्याऽपवरके प्रकाशः प्रसृतः । सुगन्धीनि सुन्दराणि च पुष्पानि उद्गतानि । तत्रोपस्थित एको देवदूतः पुस्तके किमपि लिखितवानस्ति ।
भक्तः पृष्टवान् - भवान् किं लिखितवानस्ति ? देवदूत उवाच - ये ये जीवा भगवति प्रेम कुर्वन्ति, तेषां सर्वेषां जनानां नामानि लिखामि किल । भक्तेन पृष्टं - किं मम नामाऽस्त्यत्र ? देवदूत उक्तवान् - नास्ति।
एतच्छ्रुत्वाऽतिनम्रभावेन प्रशान्तमनसा भक्तेन कथितम् - महोदय ! ये ये जना मानवेषु प्रेम कुर्वन्ति, तेषां मानवानां श्रेण्यां मम नाम लिखतु भवान्, इति ।
एवं लिखित्वा क्षणं देवदूतोऽदृश्यतां प्राप्तवान् । द्वितीयदिने रजन्यां पुनर्दिव्यप्रकाशो देवदूतश्च तेन दृष्टः ।
तदैव देवदूतोऽवदत् - भगवता येभ्यो जीवेभ्य आशीर्दत्ता, तादृशानां मानवीनां श्रेण्यां प्रथममस्ति ते नाम ।
'सर्वजीवेषु प्रेम देयम्' - इति येन शिक्षितम्, स धर्म उच्यते ।
४३