SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ रक्षित्वा जले तारयति । किन्तु भवान् यं मुञ्चति (त्यजति वा) तं को वा रक्षितुं समर्थः स्यात् ? अतः कृपया परिश्रममेनं त्यजतु भवान्' । एतच्छ्रुत्वा स्मयन् रामो वानराणां भक्त्या श्रद्धया च प्रसन्नोऽभवत् तेषामुत्साहं चाऽवर्धयत् । (३) स्पशबुद्धिविजयते एकस्य राज्यस्य सैनिकाः कघमपि प्रतिवेशिराज्यस्य स्पशमेकं निगृहीतवन्तः । ततः सम्यक् ताडनं कृत्वा तस्य देहं वस्त्राणि चाऽन्विष्टवन्तः । अन्वेषणेन चैको मिष्टान्नपूर्णो लघुप्रसेवकः प्राप्तस्तैः । मिष्टान्नं दृष्ट्वा सैनिकानां मुखानि लालायितानि सञ्जातानि । सर्वेऽपि मिष्टखादनार्थमुत्सुका अभवन् । किन्तु, एकः सैनिक उक्तवान् – 'तिष्ठन्तु भोः ! मिष्टान्नमेतत् खलु विषयुक्तं तु न स्यात् ?' तदाऽन्यः कथयति स्म – 'का चिन्ता ? प्रथमं तावत् खण्डमेकं खादयतु स्पशस्याऽस्यैव । यदि विषमयं स्यात् तदाऽयमेव मरिष्यति । यदि च विषरहितं स्यात् तदाऽस्य न किञ्चिद् भविता । ततश्च वयमपि खादिष्यामः कणेहत्य' । ततश्च मिष्टखण्ड एकः स्पशस्य मुखे प्रक्षिप्तस्तैः । काञ्चिद् वेलां च प्रतीक्षां कृत्वा तं च स्वस्थं दृष्टवा शिष्टं मिष्टान्नं विभज्य स-रसास्वादं भुक्तं तैः । इदानीं स्पशो राज्ञः समक्षमुपस्थापयितव्य आसीत् । द्वित्रदिनैरेव तस्य मरणदण्डोऽपि निश्चित आसीत् । तावता, स स्पशो वमनं कृतवान् सघूर्णनं चाऽधः पतितवान् । श्वसनं कर्तुमपि स कष्टमनुभवति स्म । एतद् दृष्टवा सैनिका व्याकुलीभूताः । 'किं सञ्जातं रे ? अस्माकं तु न किमपि भवति !' – एकः सैनिक उच्चैः पृष्टवान् । 'किञ्चिदिव प्रतीक्षन्ताम् ।.. ममाऽपीदानीमेव प्रारब्धमस्ति । मन्ये... यदवश्यं मरिष्याम्यहम्...' स कृच्छ्रेणोक्तवान् मरणदम्भं च कर्तुमारब्धः । .. सर्वेऽपि सैनिकास्तं तत्रैव विमुच्य चिकित्सकमन्वेष्टुं नगरं प्रति धाविताः । स्पशोऽपि सावधानमुत्थाय स्वदेशं प्रति पलायितः । (४) गान्धि-पादत्रे महात्मा गान्धिरेकदा रेल्याने प्रवसन्नासीत् । यानारोहणसमये एव तस्यैकं पादत्रं कथमपि स्खलितं सत् पट्टकमध्ये पतितम् । तस्य प्रतिग्रहणं शक्यं नाऽऽसीत् । रेल्यानमपि सवेगं चलितुमुद्युक्तमासीत् । अतो गान्धिवर्येण शान्त्या द्वितीयमपि पादत्रं निष्कास्य पट्टकमध्ये प्रक्षिप्तम् । 'महोदय ! महोदय ! भवान् किं कुर्वन्नस्त्येतत् ?' - सर्वेऽपि सहयात्रिणः पृष्टवन्तः । ४१
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy