________________
ग्रन्थपरिचयः
संस्कृतकवितागौरवम् (संस्कृतकवितासंग्रहः)
- डो. रूपनारायणपाण्डेयः रचयिता तथा प्रकाशकः - डो. रामकिशोर मिश्रः २९५/१८, पट्टीरामपुरम्, खेकडा (बागपत) उ.प्र. - २५०१०१
विद्यन्ते साम्प्रतं सुरभारतीसमुपासनासक्ता बहवो विद्वांसः, तेषु वार्धक्येऽपि सततं साहित्यं संरचयति डा. रामकिशोरमिश्रः । 'संस्कृतकवितागौरवम्' इति नामकः तस्य नूतनः काव्यसंग्रहः प्रकाशितोऽस्ति ।
ग्रन्थेऽस्मिन् पञ्चदशोत्तरशतकविताः सङ्कलिताः सन्ति । तद्यथा - ईश्वरस्य व्यापकता, भगवदर्शनं कृतम्, तपस्या मातृसेवया, त्वं कन्याविवाहान् कुरु, बिडाल्यां कालीदर्शनम्, सेवा सर्वोपरि धर्मः, निद्रोपासना, इत्याद्याः । ग्रन्थान्ते लेखकस्य परिवारस्य च परिचयः शोभते ।
नितरां सरलया भाषया विविधविषयान् समाश्रित्य कविवर-मिश्रस्य भारती भव्यभावोपेतां कवितां प्रस्तौति । तस्य राष्ट्रप्रीतिः प्रशंसनीयाऽस्ति । 'तदहमस्मि भारतम्' इति कवितायां भारतपुरुषस्य तस्य कल्पनावलोकनीयाऽस्ति।
'अहमत्र भारतोऽस्मि मस्तको मे हिमालयः । एतौ स्तौ मदीयौ हस्तौ पूर्वापरपयोनिधी ॥ उत्तरदेशो मे वक्षो मध्यदेशो ममोदरम् । महाराष्ट्रप्रदेशो मे समुद्रवृता मे कटिः ॥ आन्ध्रतमिलनाडु च द्वे जो भवतो मम । चरणौ मम स्तः कन्याकुमारीह रामेश्वरम् ॥' (सं., ३१६-३१८)
अद्य मानवः कर्तव्यं विनैव पदं प्रतिष्ठां विपुलां च सम्पदं कामयते । सन्दर्भेऽस्मिन् कवेः केचन निर्देशाः पठनीया अनुगमनीयाश्च ।
'यावत् ते सुखदो लाभः परहानिः सुखप्रदा । तावत् ते नाऽत्र कल्याणं हानिश्चैव भविष्यसि ॥
३८