SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ वेति प्रश्नानां समाधानं विश्वासस्य कथाः पाठं पाठं सञ्जायते । वस्तुतस्तस्य कथाः साम्प्रतिके साहित्ये इतरासु भाषासु विरचिताभिः श्रेष्ठाभिः कथाभिस्तुलनार्महन्तीति....." । ___एतादृशस्याऽऽधुनिकासंस्कृतसाहित्यकारस्य तस्य दशाऽन्या अपि काश्चन कृतयः सन्ति यासु कथासङ्ग्रहः, उपन्यासौ, रूपकसङ्ग्रहौ, कन्नडभाषीयोपन्यासानां संस्कृतानुवादाः, प्रवासवर्णनं, भाषाकौशलबोधनमित्यादिकाः कृतयः समावेशं प्राप्नुवन्ति । तत्राऽपि तेन 'मार्जालस्य मुखं दृष्ट'मित्यस्य लघुरूपकसङ्ग्रहस्य कृते केन्द्रीयसाहित्यअकादम्याः २०१३तमवर्षीयो बालसाहित्यपुरस्कारः प्राप्तोऽस्ति, एस्. एल्. भैरप्पवर्यस्य 'आवरण'नामकस्योपन्यासस्य संस्कृतानुवादस्य कृते २०१०तमवर्षस्याऽनुवादक्षेत्रीया केन्द्रीयसाहित्याकादमी-प्रशस्तिः प्राप्ताऽस्ति । एतादृशस्याऽऽधुनिकसंस्कृतसाहित्यकारस्य विद्वद्वर्यस्य डा. विश्वासमहोदयस्याऽयं कथासङ्ग्रहः सर्वैरपि संस्कृतभाषाप्रेमिभिः पठनीयः सङ्ग्रहणीयश्च वर्तते । इति ।। ३६
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy