________________
अत्र कस्यचिदेस्य जनस्य पापादपरे नवाऽपि नरा निमज्जनस्य भयमासेवन्ते स्म । किन्तु तन्मिथ्या, एकस्मादुत्तमात् पुण्यभाज आत्मनः प्रभावादेवाऽवशिष्टा नवाऽपि नरा आरक्षिता आसन् । वयं सर्वेऽप्यस्माकं दुविपाकार्थं 'अनेनाऽपरजनेनाऽपराद्धम्' इत्याशङ्कामहे । कस्यचिदुपकृति द्रष्टुं न शक्नुमः, अपरेषां छिद्राण्यवगन्तुमस्मदपराधांश्चोपगृहितुं वयं पटवः स्मः । संसारस्य सन्धानकरणे सोच्छ्वासा वयं केवलं, स्वात्मानमेव संस्कुर्याम यदि तदा सृष्टिमध्यादेकोऽधमनरस्त्ववश्यमेव क्षीयेत । ........
आगच्छत ! आत्मनिरीक्षणस्य वर्त्मनि प्रस्थाय स्वात्मनो दोषान्दुरीकर्तुं जागृतिं बिभ्राणा वयमात्मन्येव सम्पश्याम ॥