________________
आस्वादः
आत्मन्येवं सम्पश्याम
मुनिरम्याङ्गरत्नविजयः
-
निरभ्रव्योम आपाततो घनघोरवर्षधरैः सञ्छन्नम् । विहायो विद्युद्द्विरुतैर्गर्जितम् । एतादृशे समये समुद्रमध्ये एक: कोऽपि पोतस्तरति स्म । अस्मिन् पोते दश पर्यटकाः सञ्चरिष्णव आसन्। ते सर्वे अन्तरिक्षे दृशौ उन्मील्य सम्प्रेक्षन्ते स्म । सर्वेषां श्वसनक्रिया स्तम्भितेव जाता । अञ्जसा तत्र सिन्धौ सलिलस्याऽतितीव्रक्षोभेण प्रवहणं सञ्चलितम् । सिन्धोः संरम्भोऽपि प्रतिक्षणं विवर्धते स्म । अधुनैव स्वीयजलयानस्य व्याधूननात् 'सर्वे पथिका रत्नाकरस्य तलं गमिष्यन्ति' इति धिया दशाऽपि यात्रिका भयान्विता बभूवुः । तावत् तत्र तेभ्यो दशान्यतमेभ्यः कश्चिदुवाच – 'भ्रातरः ! अस्मभ्यो दशभ्यः कञ्चिदेकोऽपराधी स्यात्, तदेकस्य पातकिनः पापादेवाऽद्याऽस्माकं निमज्जनवेला आगता स्यात् । सर्वेषां तत् समीचीनं प्रतिभातं यदुत निश्चितमस्मद्दशान्यतमः कोऽपि एको महापातकी भवेत्, तस्य पापादेव एषोऽनर्थावसरः समागतः । तमपराधिनमुत्पाट्य रत्नाकरस्य रन्ध्रे उत्क्षिपामः । एतद्विषये सम्मताः सर्वे, परन्तु तं दुरात्मानं सर्वेभ्यो व्यतिरिक्तं कथमुत्पश्येयुः ? केनचिच्चतुरेण अत्र युक्तिर्दर्शिता यदस्मद्दशान्यतमेन प्रत्येकं जनेनेषत्कालपर्यन्तं जलयानस्य बहिरनुक्रमेण कूर्दयित्वा तरणीयम् । इत्थं यस्य नरस्य बहिर्गमनादुत्पात: स्तिमितो भवेत्, 'स पातकी'ति मत्वा न पुनः प्रवहणे तमागन्तुमनुमन्येमहि । यदि तस्य बहिर्गमनाद् विप्लवो न विरमेत्, ततस्तं निर्दोषमवगम्य किञ्चित्क्षणानन्तरं नौकायां पुनस्स्वीकुर्याम । सर्वेभ्योऽयं विकल्पो रुचितः । एवंरीत्या प्रत्येकं नरोऽनुक्रमेण प्रवहणादुत्प्लुत्य बहिस्समुद्रे तरति स्म । किन्तुत्पातः तदवस्थ एव । नवानामानुपूर्वी समाप्ता । दशमस्य जनस्याऽवसर आगत: । प्रभोर्नाम स्मृत्वा स पोताद् बहिरगाधजलमध्ये पतितः । तदा सर्वेषामेषा दृढा मतिरासीत्, यदयमन्तिमो नरः, साम्प्रतमवश्यमेवोत्पात उपरतः स्यात् । किन्त्वेतत् किम् ? रे महानर्थः सञ्जातः । तस्य दशमजनस्य बहिर्गमनानन्तरं तत्क्षणमेव समुद्रस्य सलिलेन तत्प्रवहणं स्वीयगर्भे समावेशितम् । प्रवहणस्था नवाऽपि पथिकाः स्वात्मानं 'पुण्यभाजो वयं' इति मन्वानाः सर्वेऽपि समुद्रस्य तलभागं प्राप्ताः । एतर्हि रिक्तप्रवहणमात्रमुत्तरति स्म, स दशमपथिको भग्नहृदयेनाऽमीषां नवानां सहयात्रिणां दयनीयस्थितिं दृष्ट्वा रिक्तप्रवहणमालम्बनीकृत्य पुनस्तस्मिन् समुपविष्टः । तत्पश्चात् सिन्धोर्विप्लव उपशान्तः। अन्तरिक्षं पूर्ववत् शनैः शनैः पुनर्निरभ्रं जातम् ।
१२
ww