SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जिनेश्वरम्प्रति प्रतिदिनं रात्रौ तालध्वजस्थो हस्तगिरिस्थो रेवताचलस्थश्चेति सर्वे तीर्थाधिष्ठायका देवा दिव्यशक्त्याऽऽगत्य नत्वा सहोपविश्य परमात्मभक्तानां जनानां कथं श्रेयो भवेदिति विचारयामासुः । एको जिनेन्द्रस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म जिनेन्द्र-नामी न पुनर्भवाय । १ । ॥ इति श्रीसिद्धाचलेश्वरस्तवना ॥ (अज्ञातकर्तृका)
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy