SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आस्वादः दीक्षा नाम किम् ? अस्माकं जीवने अस्माभिः बहूनि श्रेष्ठवस्तूनि प्राप्तानि सन्ति । किं तानि वस्तूनि वयं जानीमः ? नैव, जानन्तोऽपि वा सर्वथा तानि उपेक्षामहे । कानि तानि वस्तूनि ? किं धनं परिवार: ऐश्वर्यं सुन्दरं शरीरं वा ? नैव नैव नैव.... अस्माभिः प्राप्तानि श्रेष्ठवस्तूनि इमानि मनुष्यगतिः, आर्यकुलं, सम्पूर्णः कायः, उत्तमः परिवारः, अहिंसादिकः धर्मः, धर्मप्रवर्तकास्तीर्थकराः, धर्मदेशका गुरवः, धर्मपालनानुकूलं च आर्थिकं सामाजिकं च वातावरणम् । अ ह ह ह ह अन्यैः बहुबहुभिर्नैव प्राप्तमिदं सर्वम् । परन्तु किं वयमेतेन सर्वेण स्वं सुखिनं धन्यं च मन्यामहे उत यथाकथमपि प्राप्तैः भौतिकैः सुखसाधनैरेव सुखिनं धन्यं च मन्यामहे ? सत्यं तु एतदेव अस्ति । अस्माकं परमं सुखमस्ति भौतिकवस्तुषु एव । धर्मं तु वयं तमेवाऽऽचरामो भौतिकं सुखं प्राप्स्यते इति विश्वासः स्यात् । एतदर्थं दुर्लभाया मनुष्यगत्यादिसामग्र्याः उपयोग: सर्वथा अवास्तविकः । तस्या उपयोगः अस्ति केवलं धर्मसिद्ध्यर्थम् आत्मोन्नत्यर्थं च । एतच्च केवलं दीक्षाग्रहणेनैव सिद्ध्येत । ततश्च अस्माकं प्रश्नस्य समाधानमेतदेव यद् दीक्षा नाम अस्माभिः प्राप्तस्य सर्वस्याऽपि श्रेष्ठवस्तुनः सर्वथा समुचित उत्कृष्टश्च उपयोगः, दुरुपयोगस्य च सर्वथा अभावः । एतदर्थं चैव सर्वोऽपि अयं पुरुषार्थः । एतदेव च श्रेष्ठं फलं मनुष्यजन्मकल्पतरोः । (अज्ञातकर्तृकोऽयं लेख :)
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy