SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नगरीं श्रुतसिद्धिसाधिकामथ काशीमधिगत्य मञ्जुलाम् । चिरमेकमनाः सरस्वती मुपतस्थे तमसो निवृत्तये ॥५॥ समशास्त्रविमर्शकोविदः सदनेकान्तमताब्धिपारगः । हितकारिवरोपदेशकः, किमु धन्यो न मुनीश्वरोऽवनौ ? ॥६॥ रचिता विविधा गुणोज्ज्वलाः कृतयस्तर्कवितर्कमण्डिताः ।। विदुषा महता सुदुर्ग्रहा, विबुधा याभिरहो चमत्कृताः ।।७।। जिनदर्शनतत्त्वदीपकः, प्रशमादीद्धगुणौघसंवृतः । भविकव्रजबोधदायको, गणिराजो नितरां विराजताम् ॥८॥ इति वाचकपुङ्गवो मया, महितस्तद्गुणपुष्पमालया । गुरुदेवपदम्बुजालिना, कलधौतान्वितसोमसाधुना ॥९॥
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy