SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ भूत्वा परानन्दप्रपूर्णरोचिः पित्रोः परानन्दकरो बभूव । विद्याकलानीतिविशारदश्च तस्मै महावीर ! नमो नमस्ते ॥६॥ इन्द्रादिदेवानतपादपीठो, दिव्यां स्वलक्ष्मीमणिमादियुक्ताम् । रत्या अपि श्रेष्ठरुचि स्वराज्ञस्तत्याज तं वीरमहं नमामि ||७|| इदं जगद् देवभवादिवैभवं विनाशि विज्ञाय विरक्तिमाप्तवान् । स्वयं च बोधात् परिगृह्य दीक्षणं विज्ञानरूपत्वगताय ते नमः ||८|| तप:क्षमासत्यदयाप्रपूर्णो । ज्ञानेन कष्टानि विजित्य धीरः । कामादिदोषान् परिदह्य तूर्णं ज्ञानाग्निना केवलिने नमोऽस्तु ||९|| तीर्थङ्कराख्यां पदवीमवाप्य, भव्यान् जनांस्तारयितुं प्रयेते । ज्ञानोपदेशेन परोपकारी मुक्तिप्रदो वीर ! नमामि तं त्वाम् ॥१०॥ ॥ इति श्रीमहावीरस्तुतिः समाप्ता ॥ ( केनचिदज्ञातलेखकेन रचिता) ४
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy