SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरस्तुतिः जिनेषु दिव्यप्रभया स्वरोचिषा विरोचमानो जिनधर्मतत्त्ववित् । जिनेन्द्रधर्मं तनितुं प्रजातवांस्तस्मै महावीर ! नमो नमोऽस्तु ते ॥ १ ॥ वसन्तकाले गत उत्तरायणे रवौ हि चैत्रे शुभशुक्लपक्ष । त्रयोदशीरात्रिपरार्द्धभागके धृतावताराय च वीर ! ते नमः ॥२॥ महापवित्रे सुकुले प्रसिद्धे जातो जनन्या जनकस्य पुण्यैः । यस्यावतारे चकिता हि देवा: सदा महावीर ! नमोऽस्तु तस्मै ||३|| जन्मोत्सवे विश्वमिदं प्रसन्नं वायुर्दिगीशा भुवि पादपाश्च । पतत्रिणश्चाऽपि समस्तजीवा मुदं गता यस्य नमामि वीरम् ॥४॥ स्वजन्मकालेऽपि सहस्रभानोः समानकान्त्या च दिगन्धकारः । विनाशमाप्तो बहुदिव्यरूपं सौन्दर्यसिन्धुं च नमामि वीरम् ॥५॥ ३
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy