SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ यद्वन्दनं यच्छ्रवणं च दिव्यं, सद्यो भवेत् पापविनाशहेतुः । बहवोऽपि भव्या ध्यात्वा हृदा गतिं परां प्रापुरनुत्तरां च ॥५॥ जिनेन्द्रधर्मं जगति प्रसार्य यतिस्वरूपेण विशुद्धभावः । भोगाद् विरक्तिं परमामवाप्य सिद्धाचलेऽस्मिन् निषसाद देवः ||६|| स्वजन्मना सच्चरणाद् विरागात् तप:प्रभावाच्च जिनेश्वरोऽभूत् । श्रीवीतरागामलधर्ममाख्यात् स्वभक्तकल्याणकरो बभूव ॥७॥ एवंप्रभावं वृषभं जिनेशं विहाय देवं समुपासतेऽन्यम् । ते मृत्युलोके भुवि भारभूता भवन्ति दारिद्र्ययुता युगेषु ॥८॥ देवस्य वृषभस्येदं स्तोत्रं योऽहर्निशं पठेत् । न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥९॥ ॥ इति श्रीमद्ऋषभदेवजिनेश्वरस्तोत्रं समाप्तम् ॥ ( केनचिदज्ञातलेखकेन रचितम्) २
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy