________________
कथा
गुणदृष्टिः
- सा.श्रीतत्त्वनन्दिताश्रीः
ग्रीसदेशे एको निर्धनो बालकः प्रतिदिनं वनं गत्वा काष्ठानि छिनत्ति स्म । सायङ्काले च काष्ठभारं बद्ध्वा ग्राममध्ये विक्रेतुमुपविशति स्म । एकल एव स बालकस्स्वस्य कुटुम्बस्य निर्वाहं करोति स्म । तस्य कृते स भृशं प्रयत्नं करोति स्म । ___ एकदा स बालको यत्र भारं विक्रेतुमुपविष्ट आसीत्, तेनैव मार्गेणैकः सज्जनो गच्छति स्म । तं बालकं स निरीक्षितवान् यत स बालकस्सम्यक्रीत्या काष्ठभारं बध्नाति स्म । परन्तु तेन सह स्थिता अन्यजना यथाकथमपि काष्ठभारं बध्नन्ति स्म । तेषां कियन्ति काष्ठानि भाराद् बहिनिर्गतानि, कियन्ति काष्ठानि च इतस्ततो विकीर्णानि आसन् । परं स बालकोऽतीव शोभनरीत्या, कुशलतया च भारं बध्नाति स्म ।
स सज्जनो बालकस्य पार्श्वमागच्छत्, तस्य कुशलतां दृष्ट्वा बालकेन सह यदा स सामान्यां चर्चामकरोत्, तदा तस्य बालको विशिष्टः प्रत्यभात् । ततस्सज्जनो बालकमपृच्छत् – “किमेतं दारुभारं त्वं बध्नासि" ?
तदा स आत्मप्रत्ययेन सहोत्तरं दत्तवान् “ओम्" अहमेवैतं भारं बध्नामि । ततः सज्जनोऽकथयत् यत् "एतं भारं पुनरुद्घाट्य बधान तावत् "।
बालकश्शीघ्रमेव काष्ठभारमुदघाटयत् । कुशलतया, सम्यगरीत्या च तं भारमबध्नात् । एष सज्जनोऽपि एतस्य बालकस्याऽऽत्मप्रत्ययं, कार्यकुशलतां च दृष्ट्वाऽत्यन्त प्रभावितो जातः, अचिन्तयच्च यदेष बालकस्सूक्ष्मातिसूक्ष्मं कार्यं सावधानतया कर्तुं निपुणोऽस्ति । यदि स शिक्षणं प्राप्नुयात्, तर्हि जीवने किमपि महत्त्वपूर्ण कार्यं कर्तुं समर्थो भवेत् । ततस्सज्जनो बालकमकथयत् - "वत्स ! यदि त्वं मया सह आगच्छे:, तर्हयहं त्वामध्यापयामि" ।
पिपठिषुः स बालकोऽपि सज्जनेन सह प्रसन्नतया गतः । स सज्जनोऽपि तं सूक्ष्मतया गणितविषयेऽभ्यासमकारयत् । अभ्यासं कृत्वा स बालो महान् गणितशास्त्री पायथागोरस-नामा जातः । यस्य पायथागोरसभिधः प्रमेयोऽद्यापि प्रचलितोऽस्ति । ___स सज्जनोऽपि ग्रीसदेशस्य तत्त्वचिन्तको डेमोक्रिट्स आसीत् । तस्य बालकं प्रति कीदृशो गुणानुराग औदार्यं च । एकस्मिन् सामान्ये निर्धने च बालकेऽपि गुणं दृष्ट्वा स सज्जनस्तं बालं महान्तमकरोत् । ___ ईदृशीं गुणदृष्टिं वयमप्यस्माकं जीवने साधयेम ।