SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सोऽकथयत् – “मम अत्रैव सुष्ठु प्रतिभाति । अतो अत्रैव वसनं योग्यम् ।" ततस्तृतीयो मणिरामो जामाता प्रातरुत्थाय कमपि विनाऽऽपृच्छ्य पलायितः । चतुर्थो जामाता केशवस्तु आनन्देन भूमौ स्वपिति । गमनस्य नामाऽपि न लाति । तस्य हृदये लेशमपि अरोचकता न प्रकटिता । श्वशुरस्य गृहं कथमपि न मुञ्चति । ईदृशं तस्य वर्तनं दृष्ट्वा श्रेष्ठी जामातरं बोधयितुं विचारयति । कतिपयेषु दिनेषु गतेषु एकदा पितापुत्रौ वाग्युद्धे लग्नौ । शनैः शनैर्मुष्टामुष्टि प्रारब्धम् । जामाता तौ पश्यति ; ततश्च "शान्तौ भवथः शान्तौ भवथः....!" इति कूजति । तत: पितापुत्रौ तमपि पद्भ्याम् ताडितवन्तौ प्रणोद्य च तं बहिर्निष्कासितवन्तौ द्वारं पिहितं च । ततः पितापुत्रौ शान्ति प्रापतुः । "वज्रकूटेन विजयरामः, तिलतैलेन माधवः । भूशय्यया मणिरामः, धक्कामुक्केन केशवः ॥ अयं लौकिको मार्गः । ८८
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy