________________
सोऽकथयत् – “मम अत्रैव सुष्ठु प्रतिभाति । अतो अत्रैव वसनं योग्यम् ।" ततस्तृतीयो मणिरामो जामाता प्रातरुत्थाय कमपि विनाऽऽपृच्छ्य पलायितः ।
चतुर्थो जामाता केशवस्तु आनन्देन भूमौ स्वपिति । गमनस्य नामाऽपि न लाति । तस्य हृदये लेशमपि अरोचकता न प्रकटिता । श्वशुरस्य गृहं कथमपि न मुञ्चति ।
ईदृशं तस्य वर्तनं दृष्ट्वा श्रेष्ठी जामातरं बोधयितुं विचारयति ।
कतिपयेषु दिनेषु गतेषु एकदा पितापुत्रौ वाग्युद्धे लग्नौ । शनैः शनैर्मुष्टामुष्टि प्रारब्धम् । जामाता तौ पश्यति ; ततश्च "शान्तौ भवथः शान्तौ भवथः....!" इति कूजति ।
तत: पितापुत्रौ तमपि पद्भ्याम् ताडितवन्तौ प्रणोद्य च तं बहिर्निष्कासितवन्तौ द्वारं पिहितं च । ततः पितापुत्रौ शान्ति प्रापतुः ।
"वज्रकूटेन विजयरामः,
तिलतैलेन माधवः ।
भूशय्यया मणिरामः,
धक्कामुक्केन केशवः ॥
अयं लौकिको मार्गः ।
८८