________________
मुल्ला-नासीरुद्दीनेन तत् पत्रं गृहीत्वेतस्ततश्च परावर्त्य विलोकितं, ततः कथितं – 'भोः ! मयाऽपि न ज्ञायतेऽत्र किं लिखितमिति, यतो नाऽहं तुर्कीयभाषां जानामि' ।
स जनोऽवदत् - 'अरे ! भवता तुर्कदेशीयं शिरस्त्रं परिहितमस्ति, तत् कथं तुर्कीयभाषां न जानाति ?'। ____ मुल्लाऽवदत् - 'भ्रातः ! यदि शिरस्त्रधारणेन भाषा ज्ञायेत चेत् तर्हि भवतो मस्तके शिरस्त्रमिदं स्थापयामि, पठतु भवानेव पत्रम् !!'
७३