________________
ज्ञेयम् । अत्र गुरुभगवतो दीर्घदृष्टिर्बुद्धिचातुर्यं च विशेषतया प्रतिभाति । एवमस्मादृशां महत्त्वाकाङ्क्षिणां वर्तमानकालीनानां च साधूनां कृते प्रसङ्ग एष सूक्ष्मदृष्ट्या विमर्शनीयोऽस्ति । ___ एष गुरुवरो जिनशासनस्य तत्कालीनसमाजस्य च मान्योऽग्रेसरश्च सूरीश्वरो बभूव । शासनस्य समाजस्य च सर्वेऽप्यग्रणीजना विविधप्रदेशीयराजाः तत्कालीनप्रवराचार्यवर्याश्चाऽपि गुरुभगवन्तं प्रति समर्पिता आसन् । एष गुरुवरो यदिच्छति वदति च तद्भवत्येव । एवं, परिस्थितिः सर्वरीत्या सानुकूलाऽऽसीत् । तथाऽपि निःस्पृह-निरभिमानिगुरुभगवता कथितम् - अहं तु सामान्यसाधुरस्मि, तेषां पूज्यपादानां चरणरेणुसमोऽस्मि-इति । एतेन गुरुवरेण स्वजीवने न कदाऽपि पूर्वकालीनपूज्यानामनुकरणं कृतम् - एतदेव गुरुवरस्य महत्त्वमस्ति ।
चेतन ! अद्य समाजे किं प्रचलति ? बाह्यदृष्ट्या प्रसिद्धिप्रदं पुष्कलधनव्ययेन कारितमेकं कार्यम् । शिक्षितैः (पठितैः) आडम्बरकुशलैः प्रपञ्चचतुरैश्च भक्तैः स्वगुरोः सर्वतः प्रशंसा क्रियते । एवं समाजे प्राप्तप्रतिष्ठास्ते गुरव आत्मानं महान्तो मन्यन्ते । पश्चात्तु निर्बन्धतया पूर्वकालीनपूज्यानामनुकरणमपि कुर्वन्ति । अद्य 'तीर्थकरसमः सूरी' इति शास्त्रवचनं मनसिकृत्य स्वं तीर्थकरं मन्यन्ते केचित् सूरीश्वराः । ततः समवसरणरूपे सिंहासने विराजन्ते ते । तेषामन्धश्रद्धालवो दृष्टिरागान्धाश्च भक्तजनाः तत्तत्सूरीश्वरान् त्रिः प्रदक्षिणां विधाय पूजनं कुर्वन्ति, शिरसः उपरि छत्रं धरन्ति, द्वयोः पार्श्वयोः व्यजनं वीजयन्ति, एवं प्रकारेण महाडम्बरेण रचिते समवसरणे विराजमानः स सूरीशः प्रवचनं ददाति ।
भोः ! आश्चर्यं त्वेतद् - एतादृशं वर्तनं तु तीर्थकरस्याऽऽशातनरूपमस्ति, इति जानन्तोऽपि दृष्टिरागेण बद्धा भक्ताः(?) गड्डरिकाप्रवाहेण तत्रैव सदा गच्छन्ति ।
बन्धो ! चिन्तय ! एष शासनसम्राट् महापुरुष आसीत्, सङ्घमान्यः सर्वमान्यश्चाऽऽसीत् । ततः स्वेच्छानुरूपं सर्वमपि कर्तुं शक्तिमानासीत् । किञ्च ते ठक्कुरा न केनाऽपि कथनेन किन्तु सहजभावेन तस्मै गुरुवराय तां भूमिमुपहाररूपेण प्रदातुं सन्नद्धाः सञ्जाता आसन् । ततस्स गुरुवरः स्वनाम्ना तां भूमि स्वीकर्तुं समर्थो बभूव । तथाऽपि गुरुभगवता पूर्वकालीनपूज्यानां व्याजेनाऽनुकरणं न कृतं किन्तूक्तम् - अहं तु सामान्यसाधुरस्मि, पूज्यानां च चरणरजोनिभोऽस्मि, इति ।। . यस्य चित्ते प्रभुशासनं प्रस्थापितमस्ति भगवदाज्ञा भगवत्प्रणीताराधना च परिणताऽस्ति, स कदाऽप्येवं न करोति । स पूर्वजानां नाऽनुकरणमपि त्वनुसरणं करोति । स न पूर्वकालीनपूज्यानां व्याजेन स्वच्छन्दतां शासनबाधकरीतिं च पोषयति । यः शासनं गौणीकृत्य स्वप्रसिद्धिं स्वसम्प्रदायवृद्धि चाऽभिलषति तथा स्वाडम्बरं स्वदुराशयं च प्रमाणीकरोति स केवलं शासनविराधकः शासनद्रोही चैव विज्ञेयः । अद्य बहुत्रैषैव रीतिः प्रवर्तते ।
बन्धो ! इदानीमेकं पुस्तकं पठन्नस्मि । तत्र पठितं - ब्रिटीशदेशीयजनाः साम्राज्यवादिन आसन् । तेषां मनसि साम्राज्यरक्षणार्थं निरन्तरं नवीना विचाराः प्रादुर्भवन्ति स्म । येन केन प्रकारेणाऽपि ते साम्राज्यं
६८