________________
तृतीयं वृक्षसममित्रम् ।
इदं मित्रं स्वस्वार्थं पूर्णीकर्तुं तिष्ठति स्वार्थपूर्त्यन्तरं च मित्रस्य सहायं विस्मरति । वर्षत जलधारासमये पथिको जलधारया स्वशरीरस्य रक्षणहेतोर्वृक्षस्याऽधस्तिष्ठति, तदा स्वल्पकालं पथिक आर्द्रा न भवति । किन्तु कियच्चित् समयानन्तरमथवा जलधारास्थगनान्तरमपि वृक्षस्याऽधस्तिष्ठन् पथिकः क्लिन्नो भवति । पर्णैः संगृहीतं जलं पथिकस्य उपरि पतति । तथैव तृतीयं मित्रमपि प्रारम्भकाले चारुतरं सहायं करोति । पश्चात् कार्यपूर्त्यन्तरं सर्वं विस्मरति । वृक्षवद् मित्रस्य चित्तं सततं स्वार्थे एव रमते । निरपेक्षतया सहायं कर्तुं तस्मै न रोचते । अतः केनाऽपि चिन्तकेनोक्तम्
"दुर्जनस्य करुणया अलं, सुष्ठु सज्जनपीडनम् । यदा सूर्यस्तपति तदैव मेघो वर्षति ॥" "यावती अपेक्षाऽधिका तावान् मित्रतायां ह्रासः " । मित्रतां दृढीकर्तुं निःस्वार्थता निरपेक्षता चाऽत्यावश्यक्यौ ।
चतुर्थमित्रं खड्गफलकवत् ।
प्राचीनकाले युद्धसमये खड्गादिशस्त्रैर्युद्धं भवति स्म । एतादृशे युद्धे प्रतिपक्षस्य प्रहारं सोढुं फलकस्य उपयोगः क्रियते । शत्रवो यदा शस्त्राणि क्षिपन्ति तदा चर्ममयं फलकमग्रे भूत्वा प्रहारान् सहते । तथैवेदं मित्रमपि मित्रस्य सुखकाले तेन सार्धं लपनं, मिलनं, खेलनं, किमपि न करोति । किन्तु यदा आपत्तिः समागच्छति तदा विना निमन्त्रणं समेत्य प्रकर्षेण मित्रस्य साहाय्यं करोति । इदमेव प्रवरं मित्रमुच्यते ।
६५