________________
पुत्रमित्रकलत्रादिमोहमायां विजित्य च । अहम्ममेति दोषादीन् दूरतः परिवर्जयेत् ॥७॥ सद्गुरोर्ज्ञानमाश्रित्य केवले रमयेन्सनः । तथा मोक्षमवाप्नोति गुरुदेवप्रभावतः ॥८॥
अथ श्रावक-लक्षणम् सदाचारदयायुक्ता अहिंसाधर्मपालकाः । जिनेश्वरे भक्तिमन्तो धर्मश्रद्धान्विताः सदा ॥१॥ आस्तिकाः शुद्धमनसः परमार्थपरायणाः ।। देवप्रासादमन्दिर-चैत्यादीनां विधायकाः ॥२॥ सङ्घयात्रोत्सवादीनां धर्मकार्यप्रवर्तकाः । ज्ञानदर्शनचारित्र-दयादान-विधायकाः ॥३॥ विधिना च प्रतिक्रान्ति-सत्कर्मादिक्रियाकराः । जिनेन्द्रपूजका नित्यं गुरुवन्दनकारकाः ॥४॥ श्रोतारो जिनशास्त्राणां गर्वाज्ञापरिपालकाः । विद्याविनयसम्पन्नाः कामक्रोधविवजिताः ॥५॥ रागद्वेषादिरहिता ब्रह्मचर्य-प्रपालकाः । मातृवत् परदारेषु परद्रव्येषु निःस्पृहाः ॥६॥ नीतिधर्मपरा नित्यमस्तेयपरिपालकाः । साधूनां दानमानादि-सत्कारप्रवणास्तथा ॥७॥ सत्यव्रताः सत्यनिष्ठाः सत्सङ्गाः सद्विचारकाः । परोपकारनिरता परद्रोह-विवर्जिताः ॥८॥ संसारं नश्वरं मत्वा वैराग्यादिसमाश्रिताः । धनार्द्ध धर्ममार्गे च दातुं प्रीतियुताः सदा ॥९॥ देवे धर्मे गुरौ शास्त्रे विश्वस्ता दम्भवर्जिताः । निग्राहका इन्द्रियाणां मनस्तोष-विधायकाः ॥१०॥ जीवरक्षापरा नित्यं धर्मकार्य-समुत्सुकाः । कार्याकार्यविचारज्ञाः श्रावकास्ते प्रकीर्तिताः ॥११॥ ॥ इति श्रावक-लक्षणम् ॥
(केनचिदज्ञातलेखकेन लिखितोऽयं लेख:)