SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ “असङ्कल्पाज्जयेत् कामम् तर्हि कामविजयः कुतो लभ्यते ? इत्यत आह सेवेत ब्रह्मचारी विशेषतः ।" कामसङ्कल्प एकान्तश्च द्वौ तन्नाशकरौ । उक्तञ्च - " सुतामपि रहो जह्याद् ब्रह्मचर्यं चरेत्तु यः । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १॥ च कामस्तु रजस उद्भवति । उक्तञ्च - काम एष क्रोध एष रजोगुण-समुद्भवः । महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ॥२॥ अतोऽपि महानर्थकरं महावैरिणं कामं जयेत् । तन्मूलं च सात्त्विकाहारो वोपवासादि व्रतञ्च । उक्तं इन्द्रियाण्यनुशुष्यन्ति निराहारस्य देहिनः । इति । इन्द्रियाणां निर्बलत्वात् कामो न भवति । मनसाऽपि न स्मरेद् विषयम्, वाचाऽपि न वदेत् दृष्ट्याऽपि न पश्येत् । उक्तञ्च - "स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रिया - निर्वृतिरेव च ॥ ३" तमैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाऽष्टलक्षणम् ॥ ४ इति । कामः कामजयः । उक्तञ्च - तद् ब्रह्मचर्यम् । तस्माच्छरीरम् । तन्मूलानि इन्द्रियाणि । तन्मूलं मनः । अतो मनो वशीकृत्य तद् ब्रह्मचर्यं जिनेन्द्रं प्रापयति । मनोवशेन सद्विचारकारिणी प्रज्ञा भवति । सत्प्रज्ञया जिनेन्द्ररूपं ध्यात्वा तन्मयो भूत्वा केवलज्ञानं प्राप्नोति । अतो ब्रह्मचर्यं मोक्षप्राप्तिकारकमिति सिद्धम् । एकान्तं नैव - • विषयः तद्वासना वा । विषयस्तु व्यापारः । वासना तु मानसिकव्यापारः । अतस्तन्नाशे वासनाक्षयादेव मोक्षः । - “मनो निर्विषयं कृत्वा तन्मनस्तु जिनेश्वरे । भूतं यदा जातं केवलं प्राप्यते तदा ॥ ५" इति । ६१ केवला स्थितिस्तु जीवन्मुक्तिः देहे सति तद्विकाराभावः । तद्देहविनाशे मुक्तिः । अपुनर्भवः सायुज्यम् । आत्मनो यत्तेजः तत्परमात्मतेजसा सहैकीभूय तद्रूपं भवेत् सा मुक्ति: । अतो ब्रह्मचर्यं मुक्तिकारणम् । इति सिद्धान्तेन ज्ञेयम् ॥ (केनचिदज्ञातलेखकेन लिखितोऽयं लेखः ।)
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy