________________
“असङ्कल्पाज्जयेत् कामम्
तर्हि कामविजयः कुतो लभ्यते ? इत्यत आह सेवेत ब्रह्मचारी विशेषतः ।" कामसङ्कल्प एकान्तश्च द्वौ तन्नाशकरौ । उक्तञ्च - " सुतामपि रहो जह्याद् ब्रह्मचर्यं चरेत्तु यः । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १॥
च
कामस्तु रजस उद्भवति । उक्तञ्च -
काम एष क्रोध एष रजोगुण-समुद्भवः । महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ॥२॥
अतोऽपि महानर्थकरं महावैरिणं कामं जयेत् । तन्मूलं च सात्त्विकाहारो वोपवासादि व्रतञ्च । उक्तं
इन्द्रियाण्यनुशुष्यन्ति निराहारस्य देहिनः । इति ।
इन्द्रियाणां निर्बलत्वात् कामो न भवति । मनसाऽपि न स्मरेद् विषयम्, वाचाऽपि न वदेत् दृष्ट्याऽपि न पश्येत् । उक्तञ्च -
"स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रिया - निर्वृतिरेव च ॥ ३"
तमैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाऽष्टलक्षणम् ॥ ४ इति ।
कामः कामजयः । उक्तञ्च
-
तद् ब्रह्मचर्यम् । तस्माच्छरीरम् । तन्मूलानि इन्द्रियाणि । तन्मूलं मनः । अतो मनो वशीकृत्य तद् ब्रह्मचर्यं जिनेन्द्रं प्रापयति । मनोवशेन सद्विचारकारिणी प्रज्ञा भवति । सत्प्रज्ञया जिनेन्द्ररूपं ध्यात्वा तन्मयो भूत्वा केवलज्ञानं प्राप्नोति । अतो ब्रह्मचर्यं मोक्षप्राप्तिकारकमिति सिद्धम् ।
एकान्तं नैव
-
• विषयः तद्वासना वा । विषयस्तु व्यापारः । वासना तु मानसिकव्यापारः । अतस्तन्नाशे वासनाक्षयादेव मोक्षः ।
-
“मनो निर्विषयं कृत्वा तन्मनस्तु जिनेश्वरे ।
भूतं यदा जातं केवलं प्राप्यते तदा ॥ ५" इति ।
६१
केवला स्थितिस्तु जीवन्मुक्तिः देहे सति तद्विकाराभावः । तद्देहविनाशे मुक्तिः । अपुनर्भवः सायुज्यम् । आत्मनो यत्तेजः तत्परमात्मतेजसा सहैकीभूय तद्रूपं भवेत् सा मुक्ति: । अतो ब्रह्मचर्यं मुक्तिकारणम् । इति सिद्धान्तेन ज्ञेयम् ॥
(केनचिदज्ञातलेखकेन लिखितोऽयं लेखः ।)