________________
भवति । एवं च माध्वमते भ्रमस्थले सत एवाऽऽलम्बनीभवनात् सत्ख्यातिरेव, केवलमिन्द्रियस्याऽधिष्ठानीभूतेऽर्थेऽसदात्मनाऽवगाहनाद् भ्रमत्वं तत्रोच्यते । तथापि माध्वानां द्वैतवादित्वात्, तैः सर्वत्र सर्वदा सर्वेषां सत्त्वस्याऽस्वीकाराच्च परमार्थतः सर्वेषां ज्ञानानामभ्रान्तत्वं तै!ररीकृतम् ।
निम्बार्काचार्याः - अस्मिन् मते जीवे ईश्वरेऽचेतनेषु च सर्वेषु परस्परं भेदाभेदः । अतः शुक्तिरजतयोः परस्परं भेदोऽभेदश्चाऽपि । शुक्ता विदं रजत'मिति प्रत्यये, शुक्तितादात्म्येन रजतप्रतिभासतः, शुक्तिरजतयोरभेदग्राहकोऽयं बोधः प्रमैव भवति । तथाऽपि तस्य भ्रमत्वं न निर्मूलं, शुक्तिरजतयोः परस्परमभेदवद् यो भेदस्तमुपेक्ष्य तेन ज्ञानेनाऽभेदमात्रग्रहणात् । पुनः शुक्तौ शुक्तेरभेदमात्रमिति शुक्ता वियं शुक्ति'रिति प्रतीतेस्तदभेदग्राहित्वात् प्रमात्वमिति ।
वल्लभाचार्याः - येषु ब्रह्मगतं चित्त्वमानन्दवत्त्वं चाऽऽवृतं भवति तादृशा ब्रह्मपरिणामा एव जडपदार्था उच्यन्ते .। एषु ब्रह्मगतं सत्त्वं त्वनुस्यूतमेव भवति । एते जडात्मकपरिणामा द्विविधाः सम्भवन्ति - १. कारणविकृतिजन्याः २. कारणस्थपरिवर्तननिरपेक्षाश्च । शुक्तिरूपो ब्रह्मपरिणामो दुग्धाद् दधीव तत्कारणेषु परिवर्तनतो जायते, रजतात्मकस्तु परिणामः शुक्तौ कारणपरिवर्तनमनपेक्ष्यैवोत्पद्यते । यद्यपि तदुभये परिणामाः सन्त एव, तेषां ग्रहणं परमार्थतोऽभ्रान्तमेव; तथाऽपि कारणगतविकृत्यविकृती अपेक्ष्य व्यावहारिकस्तरे ज्ञानेषु भ्रान्ताभ्रान्तविवेकः सम्भवति ।
एतदृतेऽचिन्त्यभेदाभेदवाद्यादीनामाचार्याणां स्वस्वतत्त्वविभावनानुकूला बढ्यः ख्यातयः सन्ति, यासां च कथञ्चित् पूर्वोक्तासु ख्यातिष्वन्तर्भावः शक्यते । ९. प्राभाकरसम्मता विवेकाख्यातिः ___पूर्वोक्तासु सत्ख्याति-प्रसिद्धार्थख्यात्यादिख्यातिषु परमार्थतो ज्ञानमात्रस्याऽभ्रान्तत्वेऽपि व्यावहारिको भ्रान्ताभ्रान्तविवेकस्तु सम्मत एव । परं मीमांसकप्रभाकरस्य तु व्यावहारिकस्तरेऽपि भ्रमज्ञानस्याऽस्तित्वममान्यम् । तन्मते ज्ञानमात्रं लोकव्यवहारदृष्टिमाश्रित्याऽपि यथार्थमेव भवति ।
मीमांसकैकदेशिभिर्योऽलौकिकख्यातेः पन्था अन्विष्टः, स दोषबहुलत्वात् प्रभाकरस्याऽसम्मत आसीत् । पुनर्वृद्धमीमांसकैः स्वीकृताऽन्यथाख्यातिरपि प्रभाकरेणाऽनभ्युपगता । कथमिति चेत् ? स कथयति यत् किञ्चिद् ज्ञानं यदि भ्रमात्मकमपि सम्भवति तर्हि मीमांसकानां मूलभूतः स्वतःप्रामाण्यरूपो सिद्धान्तः नैव सिद्ध्यति । यतस्तथा सति ज्ञानमात्रेऽयथार्थत्वस्याऽऽशङ्काया अवकाशो निराबाध एव । तदपाकरणार्थं च संवादादिना बाधकाभावादीनां निश्चय आवश्यकः । तथा चोक्तनिश्चयसापेक्षत्वात् प्रामाण्यनिश्चयस्य, परत एव प्रामाण्यज्ञप्तिः सिद्ध्यति, न तु स्वतः । एवञ्चाऽन्यथाख्यातिः स्वीक्रियते चेत् स्वतःप्रामाण्यज्ञप्त्यै दत्त एव जलाञ्जलिः ।।
५३