________________
जातम् ? अद्वैतवाद-शून्यवादादिसमर्थकानां पुनरियं चिन्ता यत् शुक्तिरजतोभयोरसत्त्वे समानेऽपि पुरतो रजतं दृश्यते, न च शुक्तिरिति कथं घटति ? किञ्च, शुक्तौ शुक्तिज्ञानं वा भवेद् रजतज्ञानं वा, अर्थाभावस्तूभयत्र समान एवेति किंनिबन्धनो भ्रान्ताभ्रान्तविवेकः ?
एषां प्रश्नानामुत्तरकाले दार्शनिकैः सूचिता भ्रमोत्पत्तेविविधाः प्रक्रियाः 'ख्याति रित्यभिधीयन्ते दार्शनिकक्षेत्रे । तत्र प्रमाणग्रन्थेषु प्रायः पञ्चानां ख्यातीनां निरूपणं दरीदृश्यते । तथा हि -
"आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । तथाऽनिर्वचनख्यातिरित्येतत् ख्यातिपञ्चकम् ॥ योगाचारा माध्यमिकास्तथा मीमांसका अपि ।
नैयायिका मायिनश्च पञ्च ख्यातीः क्रमाज्जगुः ॥" परमनेकत्राऽष्टानां ख्यातीनामुल्लेखः । तद्यथा -
"अन्यथाख्यातिरख्यातिविवेकाख्यातिरेव च । असत्ख्यातिः प्रसिद्धार्थाख्यातिरेव च पञ्चमी । आत्मख्यातिस्तथा षष्ठी ख्यातिः सप्तम्यलौकिकी ।
अष्टम्यवाच्यताख्यातिरित्यष्टौ नामतः स्मृताः ॥" वस्तुतः प्रमाणग्रन्थेष्वितोऽपि बढ्यः ख्यातयो दृश्यन्ते । अत्र निम्नोक्तख्यातीनां निरूपणं प्रस्तूयते -
१. माध्यमिकानामसत्ख्यातिः २. योगाचारानामात्मख्यातिः ३. ब्रह्माद्वैतवादिनामनिर्वचनीयख्यातिः ४. चार्वाकाणामख्यातिः ५. न्यायटीकाकर्तादीनां विविधा असत्संसर्गख्यातयः ६. साङ्ख्यानां प्रसिद्धार्थख्यातिः ७. मीमांसकैकदेशिनामलौकिकख्यातिः ८. रामानुजाचार्यादीनां वेदान्तिनां विविधाः सत्ख्यातयः ९. प्राभाकराणां विवेकाख्यातिः १०. जैन-नैयायिकादीनामन्यथाख्यातिः
यतश्चेमासु ख्यातिष्वन्यथाख्यातिरेव बलवती प्रमाणभूता च, सा चैव जैनैर्नैयायिकैः कुमारिलादिभिश्च स्वीकृता; अतस्तामाश्रित्याऽन्यासां ख्यातीनां खण्डनमपि तत्र तत्र निरूपितम् ।
४४