________________
सर्वेऽपि मिथ्यावादिन' इति विमर्शनमेव परमभ्रमरूपेणाऽनुमन्यते । यतो ह्यनेकान्तवादः सत्यनिष्ठस्तत्त्वान्वेषी समन्वयशीलश्च, अतः स सर्वेषु दर्शनेषु सत्यस्यांऽऽशिकं सत्त्वमुररीकरोति । वस्तुतो यः कोऽपि वादो यदा स्वीयामपूर्णतामांशिकसत्यवत्तां चाऽमनसिकृत्य स्वं 'परिपूर्णमेकमेव सत्य'मित्यधिगच्छति वादान्तरं च 'सर्वथाऽनृत'मित्युद्घोषयति, तदा स स्वयमेव 'परमभ्रम'-रूपेण परिणमति । सम्यग्ज्ञानं तु सकलेषु दर्शनेषु निहितान् सत्यांशानाकलय्य, तेषां सुचारुतया समन्वयं कृत्वा, अन्येषां मिथ्याभिनिवेशानां च निरसनेनैव सम्पादनीयम् ।।
अयमत्र सङ्केपः - जैनमते सर्वदर्शनानां तत्त्वनिरूपणं विमृश्याऽनेकान्तरूपेण तत्त्वनिर्णय एव सम्यग्ज्ञानम् । अथ च मतविशेषस्य कदाग्रहवशेन जायमानोऽपूर्णस्तत्त्वबोध एव मिथ्याज्ञानं, यच्च मुक्तिमार्गे मुख्यं प्रतिरोधकतत्त्वम् । .
द्वितीयो भ्रमस्तु व्यावहारिको भ्रमः । लोकेऽयमेव भ्रान्तिरूपेण परिगण्यते प्रमाणग्रन्थेषु विविच्यते च । अत्राऽपि तस्यैव विवेचनमभिमतम् । दार्शनिकेषु भ्रमस्याऽस्याऽस्तित्वविषये ऐकमत्यं विद्यते । न च कस्याऽपि 'शुक्ताविदं रजतम्, मरुमरीचिकायामत्र जल'मित्यादीनां लोके भ्रमरूपेण परिगृहीतानां ज्ञानानां 'व्यावहारिकभ्रम' इतिरूपेण परिगणने विरोधः ।
यद्यपि प्रभाकरस्य "सर्वाण्यपि ज्ञानानि यथार्थान्येव", तत्त्वोपप्लवसिंहस्य रचयितुर्जयराशिभट्टस्य च "व्यभिचारि ज्ञानं न सम्भवती"ति निरूपणं दृष्ट्वा तौ द्वौ व्यावहारिकभ्रमस्याऽस्वीकर्तारावित्यापाततः प्रतीयते; तथापि ताभ्यां विहितां लोकव्यवहारसम्मतानां भ्रमानां विवेचनां दृष्ट्वाऽवगम्यते यत् ताभ्यां स्वस्वमतसंरक्षणार्थमेव भ्रमात्मकं ज्ञानं 'भ्रम'रूपेणाऽस्वीकृत्य शब्दान्तरेण तत् स्वीकृतम् । मूलतत्त्वं तु तत्राऽपि समानमेवेत्यग्रे स्पष्टीभविष्यति ।
एषां भ्रमज्ञानानामुत्पत्तिविषये दार्शनिकानां मिथो विप्रतिपत्तयः सन्ति । तद्यथा - शुक्ता विदं रजत मिति ज्ञाने विषयभूतः पदार्थो लोके शुक्तिरूपेण परिगण्यमाना शुक्तिरेव, न तु रजतम्, तत्र (दोषवशाद्) जायमानो रजतबोधोऽसम्यगेव, पश्चाद्भाविना शुक्तिज्ञानेन बाध्यमानोऽयं बोधो 'भ्रम' इत्यभिधीयते - एतादृशेष्वंशेषु दार्शनिकानामैकमत्येऽपि ‘एवं कुतो भवती'ति कारणगवेषणायां विभिन्नाश्चिन्तनपथाः । सर्वेऽपि स्वकीया तत्त्वविभावना यथा बाधिता न स्यात् तथा खलु प्रत्यक्षाभासं विवेचयन्ति ।
सर्वेषां दार्शनिकानां पुरतो मुख्यतया इमाः प्रश्ना उद्भवन्ति - शुक्तितो रजतप्रत्ययोत्पादस्य किं निमित्तम् ? यदुपस्थितं तस्य ज्ञानं न भवति, प्रत्युत येन सह चक्षुषोः संसर्ग एव नाऽस्ति तस्य बोधो जायते - कथमेवं भवति ? तत्र कस्य दुष्टता प्रयोजकीभूता - प्रमातुरिन्द्रियस्य विषयस्य तदन्यस्य कस्यचिद् वा ? इत्येतस्यां विचारणायां दार्शनिका द्विधा विभज्यन्ते – बाह्यार्थानां वास्तविकी सत्ता यैः स्वीकृता तेषामेषा समस्या यद् ज्ञानं यद्यर्थानुसारि भवति तहि तत् शुक्तिमननुसृत्य कथं वा रजतावसायि
४३