SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ बिडालः त्वामन्नदुग्धनवनीतदधीनि दत्त्वा प्रीत्या बिडाल ! शिशुवत्परिपालयन्ति । केचिज्जनास्तव कृते जहति स्ववित्तं कार्तश्यमस्ति किमु ते हृदि लेशतोऽपि ? ॥५७।। दत्त्वा कदाचन कदन्नलवं भवन्तं यः पोषयेत् करुणया भवने स्वकीये । तस्योपकारमतुलं कुरुषे बिडाल ! त्वं मूषिकान् लघु निहत्य गुणी कृतज्ञः ॥५८॥ धनम् वित्तं गृहस्थितमपारभयस्य बीजं बान्धव्यनाशकमदत्तमपायकाले । शत्रुत्वकारणमपत्यगणस्य भूयः को वाऽभिनन्दति धनं तदिहाऽत्र विद्वान् ॥५९।। मूलं समस्तविदुषां पुरुषार्थसिद्धेः बीजं विशालसुखसम्पदपारवृद्धः । हेतुर्वलक्षयशसां नितरां समृद्धः वित्तं न केन विबुधेन समर्च्यतेऽत्र ? ॥६०॥ चन्द्रः चन्द्र ! त्वदीयरमणीयगुणान् कलङ्कः सञ्छादचत्यतितरां त्यज तं त्वमाशु । सोऽयं ममाऽस्ति सहजः प्रिय इत्युदास्से चेत्त्वां न कश्चिदिह पूजयतीति विद्धि ॥६१।। चन्द्रः सुधामयमयूखगणैर्मनुष्यान् सम्प्रीणयत्यनुदिनं न तु याचते तान् । किञ्चित् कुरुध्वमिह मे क्षयपक्षदुःखे साहाय्यमित्यत उपास्यपदोऽयमेव ॥६२।। २७
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy