________________
तीए भणियं – ‘भगवइ ! जो मह नाहो सो रणम्मि विणिवाइओ | विंझपुरं विणट्टं, णट्ठो परियणो ।
-
कोसलनरिंदो चंडो, बालो पुत्तो अपरियणो, ता नत्थि रज्जासा । अह उण एत्थ पत्तकालं तं करेमि, जेण
पुणो वि ण एरिसीओ आवईओ पावेमि त्ति । सव्वहा तुमं जं आदिससि तं चेय करेमि त्ति ।
तओ पवत्तिणीए भणियं - वच्छे ! जइ एवं ते निच्छओ, तओ एसो ताराचंदो पुत्तो आयरियाणं समप्पियव्वो । तुमं पुण अम्हाणं मज्झे पव्वयाहि त्ति, एवं कए सव्वसंसारवासदुक्खं छिण्णं होहि त्ति । तीए तह त्ति पडिवण्णं । ताराचंदपुत्तो भगवओ अणंतजिणवरतित्थे अणुवट्टमाणे सुणंदस्स आयरियस्स समप्पिओ । तेण वि सो जहाविहिणा पव्वाविओ, सा वि दिक्खिया ।
तओ किंचि कालंतरं अइक्वंतं । जोव्वणवसविलसंतरायपुत्तसहावो खग्गाइसत्थ-नट्ट-वाइयाइविलासो उम्मग्गं काउं आढत्तो । तओ आयरिएण पण्णविओ, भणिओ गणावच्छेएण, सासिओ उवज्झाएण, साहुजणेण सण्णविओ । एवं चोइज्जमाणो य ईसि परिणामभंगं काउमाढत्तो । एगया आयरिया बाहिरभूमिं गया, सो य पिट्ठओ गओ । तत्थ च तेण वर्णमि कीलंता रण्णुंदुरा दिट्ठा । तओ चितिअं तेण - अहो ! धण्णा इमे, पेच्छ, खेलंति जहिच्छाए, फैरुसं णेव सुणंति, णेव पणमंति, हिययरुइयं वियरंति । अम्हाणं पुण परायत्तजीवियाणं मयसमं जीवियं, जेण एक्को भणेइ - एवं करेहि, अण्णो पुणो - अण्णं करेसु । इमं भक्खं, इमं अभक्खं, एत्थ पायच्छित्तं, एयं आलोएसु, वंदणं विणयं कुणसु, पडिक्कमसु । ता सव्वहा एक्कं पि खणं नत्थि ऊसासो, तेण अम्हेहिंतो रण्णुंदुरा धण्णा । इअ चिंतयंतो वसहि उवगओ ।
तारिसं नियाणसल्लं तेण गुरूणं पुरओ न आलोइयं, न णिदियं, न पायच्छित्तं चिणं ।
I
दिवसेसु वच्चंतेसु अकालमच्चुणा मरिऊण णमोक्कारेण जोइसियाणं मज्झे किंचिऊणपलियाउओ देवत्ताए उववण्णो । तत्थ वि भोगे भुंजिऊण चंपाए दाहिणदिसाए रण्णम्मि रण्णुंदुरसुंदरी कुच्छिसि उंदुरत्तणेण उववण्णो । कमेण च जोव्वणं पत्तो समाणो अणेगरण्णुंदुरसुन्दरीए सह रममाणो अच्छिउं पवत्तो। गया बाहिरं उवगयस्स तस्स समवसरणकुसुमवुट्ठिगंधो आगओ । तेण अणुसारेण अणुसंरतो तहाविहकम्मचोइज्जमाणो एत्थ समवसरणे संपत्तो । मह वयणं च सोउं समाढत्तो । जीवाइपयत्थे सुणेंतस्स साहुलोगं च पेच्छंतस्स, ईहापोहं कुणंतस्स एरिसवयणं णिसुयपुव्वं, पुणो एवं वेसो अणुभूयपुव्वो त्ति चिंतयंतस्स तस्स कम्मखओवसमेण जाईसरणं उववण्णं । 'अहं संजओ आसि, पुणो जोइसिओ देवो, पुणो एस रण्णुंदुरो जाओ' त्ति एवं सुमरिऊण 'अहो ! एरिसो णाम संसारो त्ति, जेण देवो वि होऊण तिरियजाईए अहं उववण्णो त्ति, ता भगवओ पायमूले गंतूण भगवंतं वंदामि, पुच्छामि च किं मए उंदुरतणं पत्तं, किंवा पाविहामि इओ अग्गे'? त्ति चिंतयंतो एस मम सयासं आगओ त्ति, सबहुमाणो थुणिउं समादत्तो
१. परुषम् ॥
-
१११