SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ एवं भगवया भणियमेत्ते सयलसुरासुरनरवरिंदाणं दिछीओ रण्णुंदुरस्स उवरिं निवडिआओ । सो य आगंतूण भत्तिभरनिब्भरो भगवओ पायवीढसंसिओ महियलट्ठवियमत्थओ किं किंपि णियभासए भणिउं पवत्तो। तियसनाहेण च भणियं - भगवं ! महंतं मम कोऊहलं जं एसो अहमतुच्छजाइओ रण्णथलीनिवसिरो रण्णुंदरो सव्वाणं चेव अम्हाणं पढमं सिद्धिसिरिं पाविहिइ त्ति, कहं वा इमिणा थोवकम्मेण होइऊण एसा खुद्दजाई पाविय त्ति ? भगवया भणियं - विंझो नाम महीहरो अस्थि । तस्स कुहरे विंझवासो नाम संनिवेसो । तत्थ महिंदो नाम राया, तस्स तारा णाम महादेवी, तीए पुत्तो ताराचंदो अट्ठवरिसमेत्तो । एयम्मि अवसरे कोसलेण रण्णा ओक्खंदं दाऊण तं संणिवेसं अक्तं । तहिं निग्गओ महिंदो जुज्झिउं पयत्तो, जुझंतो च विणिवाइओ । हयं सेण्णं पलाइउं पयत्तं, सव्वो च जणो जीवसेसो पलाइओ । तया तारा वि महादेवी तं पुत्तं ताराचंद अंगुलीए लाइऊण जणेण समयं पलायमाणी च भरुयच्छं णाम नयरं तत्थ संपत्ता । तओ तत्थ वि कस्स सरणं पवज्जामु त्ति ? ण जाणए । कयाइ वि कस्सइ खलजणस्स मुहं न दिटुं । तओ तण्हाछुहापरिस्समुव्वेय-वेवमाणहियया - 'कत्थ वच्चामि ? कत्थ न वच्चामि ? किं करोमि? किं वा न करोमि ? कत्थ पविसामि? कं पुच्छामि ? कहं वा वट्टियव्वं?' ति चिंतयंती सुण्णमणा रण्णकुरंगबाला इव कायरहियया एक्कम्मि नयरचच्चरमंडवे पविसिउं पयत्ता । खणेण च गोयरग्गणिग्गयं साहुणीणं जुगलयं दिटुं, तं च दट्ठण तीए चिंतियं – 'अहो एयाओ साहुणीओ महाणुभागाओ धम्मनिरयाओ वच्चंतीओ य पुरा मम पेइयम्मि गेहम्मि पूयणिज्जाओ, ता इमाओ जइ सरणं उवगच्छामि तया वरं' ति चिंतयंती पुत्तं अंगुलीए घेत्तूणं उट्ठिऊण साहुणीओ वंदियाओ । ताहिं च आसासिआ, साणुणयं पुच्छिया - 'कत्तो आगया सि' ? तीए भणियं - भगवईओ ! विंझपुराओ । ताहिं भणियं – 'कस्स पाहुणिओं' ? तीए भणियं - 'इमं पि न याणामि' । तओ तीए रूवलायण्ण-लक्खणाइसयं पेच्छंतीणं तारिसं च कलुणं भासियं सुणंतीणं साहुणीणं अणुकम्पा जाया । ताहि भणियं - 'जइ तुह इह नयरे कोइ णत्थि, ता एहि पवत्तिणीए पाहुणी होहि' । तीए वि 'अणुग्गहो' त्ति भणंतीए पडिवण्णं । गंतुं च पयत्ता । मग्गाणुलग्गा सा पवत्तिणीए दिट्ठा । चिंतियं च पवत्तिणीए - एसा का वि दुहिआ। असरिसरूवलायण्णरूवजोव्वणलक्खणविलासेहिं लक्खियं च जहा - का वि रायदारिय त्ति, इमो य से अइसुंदरो पासे पुत्तओ त्ति । तीए वि उवगंतूण वंदिया पवत्तिणी । आसासिया पुच्छिया च – कत्तो आगया ? साहियं च णिययवुत्तंतं पवत्तिणीए । तओ सेज्जायरघरे समप्पिया । सेज्जायरेहिं पि निययपुत्ति व्व विगयसमा सा कया । सो च रायपुत्तो मज्जिय-जिमियपरिहिओ कओ, सुहनिसण्णो य । समयंतरे एगया पवत्तिणीए भणिया – 'वच्छ ! तए संपयं किं कायव्वं? १. अवस्कन्दम्, सैन्येन नगरवेष्टनम् ।। २. पैतृके ।। ३. प्राघुर्णिकः - अतिथि: ४. विगतश्रमा । ११०
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy