________________
सिरिमहावीरो समोसरिओ । भिक्खट्ठाए नयरं पविट्ठो गोयमो आणंदस्स अणसणं बहुसो जणाओ सुणेइ । गोयमो तत्थेव आगच्छइ । सीसे कयकरंजली आणंदो भणेइ - आगंतुं असमत्थोऽहं, तओ मम सण्णिहिया होह । तिवारं चरणं फासिअ वंदेइ, पुच्छइ य - सावगस्स ओहिनाणं उप्पज्जइ किं? गोयमो आह - समुप्पज्जइ । सो कहेइ - मम एव इयं ओहिनाणं समुप्पण्णं । अदिण्णोपयोगो गोयमो भणइ - गिहत्थस्स न तावइयविसयं ओहिनाणं, अओ असब्भूयभासणस्स मिच्छा दुक्कडं दाऊण आलोएहि, तव पायच्छित्तं लग्गं । तओ आणंदो भणइ - भयवं ! सच्चमवि भासियं किं आलोइज्जइ ? गोयमो - न त्ति । आणंदो - जइ एवं ता तुब्भेहिं चेव पमायपरूवणाए आलोइयव्वं, मम पुण नत्थेत्थ विसए को वि संसओ।
आणंदभासियं सोऊण गोयमो संकिओ सामिसगासे आगंतूण भत्तपाणं दंसिऊण वंदित्ता पुच्छइ - कस्स सच्चं ? 'आणंदभणियं सच्चं' ति भयवं कहेइ । पुण भणिओ य गोयमो - नियमणुवओगभणियं आलोएहि, गंतुं च आणंदं खामेहि । भगवदुत्तं सम्म पडिवज्जित्ता तहेव कयं । वीरो विहरिओ । आणंदो वि वीसं वरिसाणि जाव सावयत्तं अणुपालित्ता मासखवणं काऊण सोहम्मकप्पे अरुणाभे विमाणे चउपलिओवमाऊ देवो जाओ, तओ चुओ महाविदेहे सिज्झिस्सइ, जहा कामदेवो । उवएसो -
सुणिऊणं इहाणंद-सावगस्स नियंसणं । भव्वा भावविसुद्धीए, जत्तं कुणेह सव्वया ॥ एवं भावविसुद्धीए आणंदसावगस्स कहा समत्ता ॥
- कहावलिगंथाओ
(२) वयविराहणाए नंदमणियारसेट्ठिणो कहा पाखंडिजणसंसग्गा, पत्तधम्मो वि नस्सइ । वीराओ लद्धसम्मत्तो, मणियारो जहा इह ॥
एगया रायगिहनयरम्मि सिरिवद्धमाणजिणीसरो समवसरिओ। सेणिगाइणो सद्धालुजणा वंदणाय समागया। तया सोहम्मकप्पवासी दड्रंकनामो देवो चउसहस्ससामाणियदेवपरिवरिओ जिणवंदणत्थं तत्थ आगओ। सूरियाभदेवो इव सिरिवीरपुरओ बत्तीसविहं नहें विहाय सत्थाणं गओ । तया गोयमेण पुढे - हे भयवं ! अणेण देवेण एरिसी रिद्धी केण पुण्णेण लद्धा ? भयवंतो आह - एयम्मि चेव नयरे एगो महिड्डिओ नंदमणियारसेट्ठी वसित्था । सो एगया मज्झ मुहाओ धम्म सोच्चा सम्मत्तसहियदुवालसवयरूव
१. नृत्यम् ॥
१०७