________________
सड्डधम्मं अंगीकुणीअ । तओ तेण सड्ढधम्मो चिरं पालिओ । अह कयाइ दइव्वजोगेण कुदिट्ठिसंसग्गाओ तहाविहसुसाहुसंजोगाभावाओ य तस्स मणंसि मिच्छत्तबुद्धी पवुढेि उवागया, सुबुद्धी कमेण मंदीभूआ । तओ मीसपरिणामेहिं कालखेवं कुणंतो स सेट्ठी एगया गिम्हकाले पोसहवयजुअं अट्ठमं तवं कासी । तत्थ तइयदिणस्स मज्झरत्तीए पिवासापीलिअत्तणाओ समुप्पण्णट्टज्झाणो संतो एत्थं विचिंतित्था -
धण्णा ते च्चिअ संसारे, कराविति बहूणि जे । वावीकूवतडागाई, परुवयारकारणं ॥१॥ धम्मुवएसकारेहिं, वुत्तो धम्मो परो इमो । दोसं वयंति जे एत्थ, णेयं तव्वयणं वुहा ॥२॥ गिम्हकाले हि जे जीवा, तिसट्टा वाविगाइसु । समागच्च जल पिच्चा, भवंति सुहिणो जओ ॥३॥ अओ अहं पि पच्चूसे, वाविमेगं महत्तरं । कारयिस्सामि तत्तो मे, सव्वया पुण्णसंभवो ॥४॥
एवं दुज्झाणं कुणंतो सो सेट्ठी सेससव्वरत्तिं अइक्कमित्ता पभाए पारणं किच्चा सेणिअनिवस्साऽणुण्णं घेत्तूणं वेभारगिरिसमीपे एगं महापुक्खरिणि कारवेइ । तीए चउदिसासु विविहतरुवरसोहियदाणसालामढ-मंडव-देवकुलाइमंडिआई वणाइं च कारवेइ । एत्यंतरे बहुयरकुदिट्ठिसंसग्गाओ सव्वहा चत्तधम्मस्स तस्स किलिट्ठकम्मोदयाओ सरीरे सोलस महारोगा समुवण्णा ।
तन्नामाइंकासे सोसे जैरे दाहे, कुच्छिसूले भगंदरे । हरसो अंजीरए दिट्ठि-पिट्ठसूले अरोअएं ॥१॥ कंडू जलीयरे सीसे-कन्नवेयण-कुट्टए । सोल एए महारोगा, आगमम्मि वियाहिया ॥२॥
रोगकंतदेहो स सेट्ठी महापीलं अणुभविअ मरणं पप्प तीए चेव वावीए दद्दुरत्तणेण समुववण्णो । तत्थ य तस्स नियवावीदंसणाओ जाईसरणं उप्पण्णं । तओ सो ददुरो धम्पविराहणाफलं नच्चा संजायसुहभावो 'अज्जदिणाओ मए निच्चं छट्ठतवो कायव्वो, पारणगे वावीतडे जणसिणाणपासुकीभूअं जलमट्टिगाई चिय भक्खणिज्जं' ति अभिग्गहं गिण्हित्था । अह स तम्मि समये वावीए सिणाणाइनिमित्तं आगच्छंताणं जणाणं
१. वृथा ॥
१०८