________________
प्राकृतविभागः कथा
पाइयविनाणकहा
-आ.विजयकस्तूरसूरीश्वराः
(१) भावविसुद्धीए आणंदसावगस्स कहा गिहिणो वि विसुद्धीए, हवइ ओहिनाणयं । इहाणंदो जहा सडो, महावीरस्सुवासगो ॥
वाणिज्जगामे जियसत्तू राया, आणंदसावगो, तस्स सिवाणंदा भज्जा । दूइपलासचेइए सिरिवीरो समोसरिओ । मड्डिीए आणंदस्स गमणं, धम्मो सुओ, साहुधम्मपालणे असत्तो सावगधम्मं गिण्हइ । परिग्गहे चत्तारि य दम्माण कोडीओ निहाणे, चत्तारि कलंतरे, चत्तारि ववहारे, दस दस गोसहस्साणि चत्तारि गोउलाणि, पंच हलसयाणि, पंच सगडसयाणि, पाणियाइवहणत्थं चत्तारि वहणसयाणि; एवं गिण्हित्ता घरे आगओ सिवाणंदं भणेइ - पिए ! जहा हं सावगो तहा तुमंपि सावगधम्म पडिवज्जसु । सावि पइव्वयत्तणओ तव्वयणाणंतरमेव सपरियणा भगवंतिए साविगा संजाया ।
तद्दिणाओ दोहिंपि दाण-सील-तव-भावणामओ चउद्दसवरिसाणि निक्कलंको सावयधम्मो पालिओ। पण्णरसंमि य वरिसे जेट्टपुत्तं गिहनायगं ठवित्ता वाणियगामस्स पच्चासण्णे कोल्लागसंनिवेसे परमसावएहिं सह पोसहसालं कराविय चिट्ठइ । परिचत्तारंभो सामिसुस्सूसणपरो निरवज्जाहारकयपाणवित्ती सावगधम्मसारं आराहेइ । एवं तत्थ वि तहेव सुट्ठ तवोनिरयस्स समुप्पण्णं ओहिनाणं । तेण य पेच्छइ सव्वभरहखेत्तं, भरहखेत्तसंबंद्धं लवणसमुदं च पंचजोयणसयं, उटुं च सोहम्मदेवलोग, हेट्ठा पुण पढमनरयपुढवीए पढमपत्थडं जाव पेच्छइ ।
विविहतवविसेसेहिं च छ संवच्छराणि सोसियसरीरो पयं पि गंतुमसमत्थो कुणंतो धम्मजागरियं चिंतेइ - जाव भरहखित्ते सामी विहरेइ ताव अणसणं पडिवज्जामि । पभाए अणसणं पडिवण्णो ।
१. सुवर्णनिष्काणाम् ॥ २. कलान्तरे - वृद्धया धनप्रदाने ॥
१०६