SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ संस्कृतानुसर्जनन् शरदुद्गतमृगलाच्छननिभवदना वारवनितास्ताः । चामरदर्पणहस्ता अनुपमकान्त्यः कृशाङ्योऽपि ॥७८।। मत्तेभमृदुकगमने तस्मिन्नतिकोमलासनासीने । अमृदुत्वेऽपि मृदुत्वे श्रुतिवाक्यानां प्रकटशब्दैः ॥७९॥ आशंसितश्च विप्रैः कोमलहृदयो भवतु महीपृष्ठे ।। तव पृष्ठचरा देवाः सर्पा अपि सन्तु पृष्ठस्थाः ॥८०।। गण्डकविषाणपात्रे चन्दनकुसुमैर्ग्रहांश्च ननु मुख्यान् । राजमृगाकोऽर्चित्वा कृतवान् तिलकं मृगाङ्काभम् ॥८१।। मृत्यपमृत्योर्हरणान् विप्रान् संप्रेष्य श्रावितास्तेन । विज्ञप्तयश्च धृष्टाधृष्टानां रिपूत्कर्षसंहा ॥८२।। पृथिवीशर्तुवसन्तोऽन्तीकृततिलकक्षणः कलेर्हर्ता । वृन्दारकवृन्दारक-समः प्रवृत्तस्तिथिं श्रोतुम् ॥८३।। नृपवृषभो द्विजवृषभान् परम्परातः समागतान् पश्चात् । दानेन तर्पयित्वा सम्प्राप्तो मातृकुलभवने ॥८४।। सत्यवचनमातृभ्योऽमृषपरिवारः समस्तपृथिवीशः । अमृषावादी वृष्टो धनवृष्टिरत्नवर्षाभिः ॥८५।। वृष्टाब्दनिर्मलेन देवानां पृथक् पृथक् च देवीनाम् । तेनाऽऽदिष्टं गीतं वादकताडितमृदङ्गाभम् ॥८६।। नप्तृकनप्तृकसंवृतकुलजरतीभ्यो ददौ धनं कामम् । धरणिबृहस्पतिशिष्यो गुरुतुल्यपुरोधसः पुरतः ॥८७|| स च कुसुमवृन्ततीव्रशेमुष्या सुरगुरोर्यथा लक्ष्म्याः । पूजां व्यधात् सन्तफलैः सवृन्तैः कुसुमजालैः ॥८८।। ऋद्धिहतऋणार्तऋणो राजर्षिर्धनुर्वेदरामर्षिः । सरलमनोभिः सरलो नरऋषभैश्चलितो नृपतिऋषिः ॥८९।। स वसन्तऋतुसदृशविलासको-प्यथ निदाघऋतुतुल्यविभ्रमः । मधुरतीव्रतेजोभिरनुपमो श्रमहरं मदभरादृतं गतः ॥१०॥ ॥ इति प्रथमः सर्गः ॥ १०५
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy