SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ संस्कृतानुसर्जनम् युधिष्ठिराः खलु धर्मे द्विधाकृतौघा द्विधाऽपि मलपटलम् । निर्झरनिर्झरिणीषु स्नात्वा चाऽस्यन्ति सद्विप्राः ॥६४।। हतकश्मीरहरीतकिचिक्वणतिमिरस्य विधृतपानीयः । पानीयतटे विप्रा नूतनभानोर्ददत्यर्घम् ॥६५॥ मलहीना जिततमसं सत्तेजस्कं विहीनभिन्नपथम् । तीर्थद्विजाः स्तुवन्ति तीर्थे सूर्यं च नृपतिं च ॥६६।। पीयूषाशननायकदिगलङ्कारे रवौ विलोकयाणि । ईदृश्यः कीदृश्यो विभीतकाभा नभःपीठे ॥६७|| सन्त्यज्य नीडपीठं नीडगृहा मुकुलिता महीमुकुट ! । गतनिद्रं हि डयन्ते तरुगृहयोरुपरि चाऽपि ॥६८|| गुरवो गुरुभ्रकुंसैनिरुध्यमानाः सदा प्रतीहारैः । बहुशक्तयोऽपि पुरुषा रुद्धक्षुतकाः समायान्ति ॥६९॥ मुसलधरमुसलबाहो ! रतिसुभगसुन्दर ! ते नु मुखकमलम् । उत्सुकनयना द्रष्टमुच्छ्व सन्ति नृपाः सततम् ॥७०॥ अनुच्छ्निसमुत्साहो रिपुदुःखकरस्तेजसाऽत्युग्रः । व्युत्क्रान्तशयनप्रसरो नन्वथ राजोत्थितः शयनात् ॥७१॥ कौतूहलातिकुशलैः कुतूहलार्थेषु कौतुकी चाऽपि । सूक्ष्मेष्वपि सूक्ष्मतरः स्तुत्वा परमात्मसर्वज्ञम् ॥७२॥ अमलोद्व्यूढदुकूल उद्व्यूढक्षौमदण्डिधृतपाणिः । स आस्थानीं प्राप्रस्तद्वस्त्रोल्लोचरमणीयाम् ॥७३।। तस्य भ्रुवोरधीनाः सत्कार्याः प्रेषणैकहनुमन्तः । बलकण्डूलभुजाग्राः पुरो निविष्टा नृपा नम्राः ॥७४।। पार्वे स्थिता हि तस्य मधूकगौरास्तन्मधुरवचनाः । निक्वणत्कनकनूपुरमणिनूपुरवज्रनूपुरकाः ॥७५॥ कूष्माण्डकुसुममृद्ध्यो मदननिषङ्गेनसान्द्रकबरीकाः । निर्मूल्याङ्गदमण्डितकूपरका गृहीतताम्बूलाः ॥७६।। सुविलासामृतमेघा रम्भास्थूणानिभोरुजङ्घाकाः । स्वयं निषङ्गीभूय रतिपतितूणीरमोचनिकाः ॥७७॥ १०३
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy