SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याश्रयमहाकाव्यन् धम्मे जहिट्ठिला दोहाइअ-पवहा दुहा वि मल-पटलं । ओज्झर-निज्झरिणीसुं ण्हाऊण खिवन्ति बम्हाणा ॥६४|| हय-कम्हार-हरडई-चिक्किण-तिमिरस्स गहिय-पाणीया । पाणिय-तडम्मि विप्पा अजुण्ण-सूरस्स देन्तग्धं ॥६५॥ जिण्ण-तमं मल-हीणा अहूण-तेअं विहीण-अन्न-पहं । अविहूणं तूह-दिआ थुणन्ति तित्थे रविं तं व ॥६६॥ पेऊसासण-सामिय-दिस-आमेले रविम्मि उअ तारा । केरिस-एरिसिआओ बहेडयाभाओं नह-पेढे ॥६७|| चत्तूण नेड-पीढं नीड-धरा मउलिआ मही-मउड । विद्दाय-निद्दमुड्डन्ति घरोवरिं रुक्ख-अवरिं च ॥६८|| गरुआ वि गुरुअ-भिउडीहिँ वार-वालेहि पडिखलिज्जन्ता । बहु-पोरिसा वि पुरिसा निरुद्ध-छीआ इहं एन्ति ॥६९॥ । मुसल-धर-बाहु-मूसल रइ-सूहव-सुहय तुज्झ मुह-कमलं । दटुं ऊसुअ-नयणा पुणो पुणो ऊससन्ति निवा ॥७०॥ अणउच्छनोच्छाहो रिउ-दुसहो दूसह-प्पयावेण । वोक्कन्त-निद्द-पसरो अह राया ओट्ठिओ सयणा ॥७१।। कोऊहल-कुसलेहिं कुऊहलत्थेसु कोउहल्ली वि । सण्हाण वि सुण्हयरं परमप्पं थुणिय सव्वण्णुं ॥७२।। अमलोव्वीढ-दुअल्लो उव्वूढ-दूऊल-दण्डि-दिन-करो । सो अत्थाणि पत्तो दुगुल्ल-उल्लोअ-सोहिलं ॥७३।। तस्स भुमयाइ वसगा अवाउला पेसणिक्क-हणुमन्ता । बल-कण्डुअमाण-भुआ पुरो निविट्ठा निवा नमिरा ||७४॥ पासम्मि ठिआ तस्स य महूअ-गोरीओ महुअ-महुर-गिरा । वज्जन्त-कणय-नूउर-मणि-नेउर-वइर-निउराओ ॥७५।। कोहण्डि-कुसुम-मउवीओं काम-तोणीर-थोर-कबरीओ । निम्मोल्लंगय-मण्डिअ-कोप्परया गहिअ-तम्बोला ॥७६।। विब्भम-गलोइ-मेघा रम्भा-थोणा-निहोरु-थूणाओ । तोणीहविअ सयं चिअ रइ-वइणो तूण-छड्डवणा ॥७७॥ १०२
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy