________________
संस्कृतानुसर्जनन् दिक्कूसियशोभरदैवतभवने सकञ्चकाः सौम्याः । दीक्षाचार्याः शिक्षाचार्यैः सह देव यान्ति त्वाम् ॥५०॥ गतसान्द्रतम:केशे खल्वाटे गगनमूनि संवृत्ते । लोकाः स्तुवन्ति सम्प्रति सास्नाललाञ्छितं देवम् ।।५१॥ गगने तुहिनासारिणि तुहिनासारं तृणाय मन्वानाः । विनयग्राह्यार्याणां जाग्रति वध्वः सदा पूर्वम् ॥५२॥ कुट्टिमचतुर्मुखेषु रामाः कुर्वन्ति तृष्णयेदानीम् । द्वारागतपारापतनादोत्थितवल्लभाश्लेषम् ॥५३॥ पारावतकूजितकैस्तावन्मानं ह्यरंसिषत वेश्याः । . तावच्च मार्गयन्ति गमनाय समुत्सुके धूर्ते ॥५४।। आर्द्रालापनखाङ्कदयितोत्सङ्गं मनोरथस्थानम् । आर्द्रनखाङ्का वनिता आर्द्र कुर्वन्ति नेत्रबाष्पौषैः ।५५।। निजवासस्थलमीलनमीक्षित्वा चिन्तिताः कृशालापाः । नीलसरोरुहकोशे मिलिता भ्रमरा रुदन्तीव ॥५६॥ किंशुकपलाशनीलं किंशुकदलमेचकं विगतमेरम् । दलयित्वा तिमिरौघं दर्शयते भूमिपथमरुणः ॥५७।। सूर्ये कृतप्रतिश्रुति महाबिलं चाऽतिमिरमूषिकं कर्तुम् । लाक्षापीतविभीतक रक्ता व करा विजृम्भन्ते ॥५८॥ विरचितपीतककन्दाभदीपो नवपीतरक्तकरः । निबिडस्नेहः कामुक इव पूर्वदिशं भजति सूर्यः ॥५९।। पक्वाङ्गुदमिव निपतति पक्वाङ्गुदधूसरः शशी चैषः । शिथिलकरः शिथिलाङ्गो लावकमलिनस्फुटकलङ्कः ॥६०॥ इति कथयन्ति च नृसिंह ! सिंहप्रमुखास्ते ते द्विजा धीराः । पञ्चाशतं नु कल्पान् जय द्विजिह्वारिनिःशङ्क ! ॥६१॥ अनुपमरविभायुक्ते गगने हि यथा प्राकृते द्वित्वम् । कुत्राऽपि नाऽस्ति तिमिरं पन्नगभुवने यथा मग्नम् ॥६२।। जरठेक्षुरुचिश्चन्द्रो यथा न सहते निशाप्रियाऽयुक्तः । सत्ययुधिष्ठिरसूर्ये भूस्वर्द्विधाकृतकरौघे ॥६३॥
१०१