________________
संस्कृतानुसर्जनन् विद्युच्चलां मधुरगीवितरल्लक्ष्मी जनः क्षुधार्तानाम् । प्रावृक्लिष्टदिशानां वैद्यः खलु शरद्यथा भाति ॥९॥ यत्राऽप्सरोमनोज्ञो बहुभी रन्ताऽपि तत्समानाभिः । दीर्घायुरप्यदीर्घायुर्मानी खलु विवेकी ना ॥१०॥ मदनः कार्मुकधारी दिगङ्गनावदनमण्डने चन्द्रे । एकातपत्रराज्यमुपभुङ्क्ते यत्र निःशङ्कम् ॥११॥ रोमाञ्चकण्टकाक्तः सन्ध्यायां वक्रजल्पनच्छेकः । 'विहितमनःशिलतिलको विलसत्यभिसारिकालोकः ॥१२॥ यत्रोपरि भवनानाममरै गैश्च विस्मयाद् दृष्टाः । मनःशिलागौराङ्गस्तल्लिप्ताश्च मृगाक्ष्यस्ताः ॥१३॥ पर्वापर्वसमानं यत्र मुनिभ्यः क्रमेण युगपद्वा । प्रविधाय च प्रतिपत्ति सुवदान्यो ददाति हर्षेण ॥१४॥ पञ्चाशद्गुणबहुलः कृतयुगतो यत्र भाति कलिकालः । नूनमनश्नति लोके लोके मांसं स्वमांसमिव ॥१५।। यस्मिन् कलङ्ककलितं विदधति चन्द्रं कलङ्कविनिवृत्तम् । शङ्खच्छेदवलक्षा भवनांशूनां चमत्काराः ॥१६।। न वाञ्छ्यतेऽपि यस्मिन् अवाञ्छनीयं जनेन केनाऽपि । न लध्यतेऽप्यलयं कोऽपि च नो वञ्च्यतेऽवञ्च्यः ॥१७॥ व्यञ्जितशक्तिश्चाऽगतशक्तिः खलु शक्तिवध्यजनवध्यः । मायाविनि मायावी नृपलोको यत्र चाऽऽभाति ॥१८॥ उद्दण्डबाहुदण्डा यस्मिन् कुण्ठासहाः स्वतोऽकुण्ठाः । रमणीयगुणावयवा नयमार्गे पूरुषाः पान्थाः ॥१९॥ . कुमुदानामिव चन्द्रः काशितबन्धुः स्वबान्धवो यस्मिन् । करुणाकम्पितचेता विभविजनः काश्ते धर्मम् ॥२०॥ फलभारानतरम्भापादिततोरणनिरुद्धसंरुद्धः । प्रावृषि यथा शरद्यपि भानुर्यत्र स्फुटो न वै दृष्टः ॥२१॥