SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मर्म गंभीरम् मुनिकल्याणकीर्तिविजयः ( १ ) पुनर्जन्म "केचन जना मन्यन्ते यन्मरणानन्तरं जीवनं जन्म वा नैवाऽस्ति !" शिष्यः स्वगुरुं प्रति । "एवं वा ?" गुरुरन्यमनस्क इवाऽवदत् । " मरणस्यैष विचार एव कीदृक् त्रासदोऽस्ति यत् पुनर्न कदाचिदपि किमपि द्रष्टव्यं श्रोतव्यं गन्तव्यं प्रेम वा कर्तव्यम् !!" शिष्यः साक्षेपं कथितवान् । - “भवता तत् त्रासदं प्रतीयते ? अरे ! प्रायशो जना मरणात् पूर्वमपि न किञ्चित् शृण्वन्ति पश्यन्ति गच्छन्ति प्रेम वाऽपि कुर्वन्ति !!" गुरु: सस्मितमकथयत् । इत्युक्तवान् कश्चन (२) धार्मिकता बाइबल्-पुस्तकानामेको दुर्वेष्टितो बन्धः पत्रवाहेन प्रेषितो यावत् पत्रालयं प्राप्तस्तावतैवाऽपावृतो जात:, सुन्दरतया मुद्रितानि दृढावरणयुक्तानि च पुस्तकानीतस्ततः विकीर्णानि पत्रालय भूपृष्ठे । तानि दृष्ट्वैकः पत्रवाहकस्तत एकस्य पुस्तकस्य ग्रहणात् स्वं रोद्धुं नाऽशक्नोत् । अनन्तरं यदा स गुरोः समक्षं स्वीयं पापं निवेदितवान् तदा गुरुरपृच्छत् - "केन कारणेन भवान् बाइबल्-पुस्तकं चोरितवान् ?" " मम धार्मिकस्वभावत्वात् गुरो !” सपश्चात्तापं स उक्तवान् । ( ३ ) वर्तमानो दिवस: “किं भवान् पर्वदिनस्य शुभकामना अस्मभ्यं नैव दद्यात् ?" - कश्चन धार्मिको जनो गुरवेऽपृच्छत् । गुरुर्दिनदर्शिनीं दृष्ट्वाऽद्य गुरुवासरोऽस्तीति निश्चित्य च कथितवान् - "अहं भवते गुरुवासरस्य शुभकामना दद्यां तदेतोऽपि वरम्" । ८५
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy