SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अथ, परदेशीयविदुषी सन्मानिता, एतावन्मात्रेण कार्यं न समाप्ति प्रापत् । एतद्घटनातो बोधो ग्रहणीयोऽस्ति । एतस्या विदुष्या ज्ञाननिष्ठाऽतीवाऽनुमोदनीयाऽनुकरणीया चाऽस्ति ।। ___ अस्या मातृभाषाऽस्ति फ्रेन्चभाषा । सा विदुषी नाऽन्यां कामपि भाषां जानाति स्म । तथाऽपि ज्ञानं प्रति विशेषरुचिरासीत् । ततो ज्ञानप्राप्त्यर्थं सर्वत्राऽटन्ति स्म । यदा गूर्जरराज्ये साऽऽगतवती तदा जैनागमं प्रति विशेषतो रुचिः सञ्जाता । ततस्तदभ्यासार्थं गूर्जरभाषा-हिन्दीभाषा-संस्कृतभाषा-प्राकृतभाषा च शिक्षिता । तत्साहाय्येन बौद्ध-जैनशास्त्राणां संशोधनादिकं कार्यं कृतम् । तन्मनसि ज्ञानप्राप्तेरभिलाषा कीदृशी स्यादित्यत्र ज्ञेयमस्ति । कथंरीत्या कियता कालेन च तया विदुष्यैता भाषाः शिक्षिताः स्युरिति प्रश्नोऽस्ति । एका परदेशी विदुषी अस्माकं विविधा भाषा: शिक्षयति, ततः सन्माननीयं कार्यमपि विधातुं शक्ता जाता सा । वयमत्रैव वसामः, अस्माकं सर्वा एता भाषाः परिचिताः सन्ति, ता भाषा: शिक्षयितुमनेके तत्तद्विषयज्ञाः पण्डिता अपि उपलब्धा भवन्ति । तथाऽप्यस्माभिः किं विशिष्टं ज्ञानक्षेत्रे कार्यं कृतम् ? कानि शास्त्राणि पठितानि ? का भाषा शिक्षिता ? जैनैरागमविषये हिन्दुभिश्च वैदिकसाहित्ये किं विशिष्टं कार्यं कृतम् ? प्रश्ना अनुत्तररूपा एव भवेयुः, इति जानामि । एष चन्द्रकप्रदानमहोत्सवः समष्टिगतदृष्ट्या गौरवप्रदोऽस्ति, किन्तु व्यक्तिगतदृष्ट्याऽस्माकं कृते लज्जाकारकोऽस्ति । यतोऽस्माभिरद्यावधि न तादृशं विशिष्टमेकमपि कार्यं कृतमस्ति । अन्ते, सर्वे ज्ञाननिष्ठावन्तो भवेयुरित्याशासे । ७८
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy