SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ __ अन्यान्यपि स्थानान्येतादृशान्यद्य विद्यन्ते । अत एव कथयामि - पूर्वकालत आरभ्याऽद्यावधि जैनैर्न सङ्कचितता साम्प्रदायिकदृष्टिश्च प्रदर्शिता । सर्वैर्धर्मानुयायिभिः स्वस्वमतानुसारी प्ररूपणा क्रियते, अत्र न काऽपि बाधा, किन्त्वन्यमतस्याऽवहेलनं न करणीयम् । यदाऽन्यमतस्याऽवहेलनं क्रियते तदा सम्प्रदायनिरपेक्षता कथं सम्भाव्यते ? अद्य सर्वेऽपि मतानुयायिनः स्वमतं प्रशंसन्ते, अन्यमतं च निन्दन्ति । तथाऽपि जैना एव सङ्कुचिताः सम्प्रदायबद्धाश्चोच्यन्ते, नाऽन्ये । एष न्यायः कथं सम्भाव्यते ?' जिनशासने न केषाञ्चिदपि जनानां निषेधः कृतोऽस्ति । स्वयं त्रैशलेयश्रीमहावीरविभोर्देशनाकाले देवै रचिते समवसरणे ३६३पाखण्डिजना आगच्छन्ति स्म, न च निरुद्धाः केनाऽपि । तदाऽनेकैर्ब्राह्मणैरन्यज्ञातीयजनैश्च प्रव्रज्या अङ्गीकृताः । अन्ते, आत्मकल्याणं विधाय तेऽपि शिवसुखमाप्ता आसन् । किञ्च, जैनैर्बहुभिर्महापुरुषै रचितेषु नैकेषु संस्कृत-प्राकृतशास्त्रग्रन्थेषु गूर्जरपदेषु चैतादृशानि विविधानि पदानि प्राप्यन्ते, यत्र - हरो, ब्रह्मा, विष्णुः, बुद्धो जिनो वा ये केऽपि स्युः, यदि ते राग-द्वेषविहीनाः स्युस्तर्हि ते सर्वेऽप्यवश्यंतया नमस्करणीयाः - वन्दनीयाश्चेति कथितमस्ति । • कथमेतावत्युदारताऽपि सङ्कुचिततारूपेण कथ्यते ? वस्तुतः सत्यं सत्यमेव भवति । सत्यं न कदाऽपि निहोतुं शक्यमस्ति । उच्चैराराटि कुर्वद्भिर्बहुजनैः संमीलितैरपि मृषा न कदाऽपि सत्यरूपेण भवितुं शक्यमस्ति । सत्यं तु सुवर्णमिव सर्वकालीनं सत्यमेव वर्तते । सुवर्णस्योपर्यनेकशो लेपकरणेनाऽपि यथा तदस्तित्वं न कदाऽपि नष्टं भवति तथैवाऽनेकैः असत्यैरपि सत्यं नाशयितुं न शक्यते । जैना उदाराः सम्प्रदायनिरपेक्षाश्च सन्ति, इति सर्वकालीनं सत्यमस्ति, तन्न कोऽपि निनोतुं शक्नोति । एवं सर्वकालीनं सत्यमपि असत्यरूपेण कथनीयं तत्तु असदाग्रह उच्यते । किन्तु यत्र यथार्थं ज्ञानं (स्पष्ट)विहितश्च बोधोऽस्ति तत्र न कदाऽपि दुराग्रहः असदाग्रहश्च भवितुं शक्तोऽस्ति । ज्ञानस्यैतदेव फलमस्ति यद्, ज्ञानं दुराग्रहमसदाग्रहं च सन्त्याज्य सदाग्रहं प्रति प्रेरयति, ज्ञानं क्लेशं सङ्घर्षं चाऽपास्य समाधान ददाति, ज्ञानं विभाजनवृत्तिं दूरीकृत्य समन्वयं प्रयच्छति, ज्ञानं सङ्कुचिततां विहायौदार्यं प्रकटयति, ज्ञानं च राग-द्वेषौ अपाकृत्य समत्वमर्पयति । यस्य हृदि यथार्थं ज्ञानं परिणतं स कदाऽपि न सङ्कुचितो भवति, सदोदार एव भवति । यत्र ज्ञाने सत्यपि सङ्कुचितता भवेत् तत्र न ज्ञानं किन्तु ज्ञानाभास एव ज्ञेयः । - एष चन्द्रकप्रदानमहोत्सवो जातः स तु विशेषतो ज्ञानाविष्कारोऽस्ति । यत्र यत्र ज्ञानाविष्कारो भवति तत्र गौरवं वर्धते एव, यत एष ज्ञानाविष्कारो यस्य कस्याऽपि यत् शुद्धं सद् निर्मलं चाऽस्ति तद् गवेषयित्वा स्वीकरोति । यत्र शुद्धस्य सतश्चाऽङ्गीकारोऽस्ति तत्र गौरवादृते किं भवेत् ? एवं फ्रान्सदेशीयविदुष्याः कारितं सन्मानं, न केवलं जैनानामपि तु समग्रभारतीयजनानां गौरवमस्ति, इति निश्चितं ज्ञेयम् । -७७
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy